________________
raame
Luwana
प्राप्तव्यो, नान्यथा, उक्तं च-"मुटु वि सम्मट्टिी , न सिग्झ चरणकरणपरिहीणों" इत्यादि । तबद्यग्रेऽप्यवश्यं प्रतिपत्तव्यमेवेदं मोक्षार्थिना तदिदानीमेव प्रतिपद्यस्व, येन शीघ्रमेव समीहित सिद्धयतीति । एवं च सन्त्रि सम्यक्त्वशुद्धिद्वारानन्तरं चरणशुद्धिद्वारमभिधीयत इति पूर्वद्वारेण सम्बन्धाभिधानमिति गाथार्थः ॥११२॥ अथ चरणस्वरूपमेव किश्चिद्विस्तरतो विभणिषुरिगाथामाहकिं चरणं? कइंभेयं?, तरिहं पडियत्तिविहिपरूवणयों । उस्सग्गऽववाएहि यतं कस्स फलं व किं तसं ॥११३॥ ___व्याख्या--किं चरणमिति तस्वरूपं तावद्वाच्य, ततः कतिभेदं तदिति वक्तव्यं । ततस्तदहश्विरगयोग्या जन्तयो वाल्याः । ततोऽपि का चरणस्य प्रतिपत्तिविधिएकपणा कार्या ! ततमोत्सर्गापगाथ, शुद्धमिति शेषः, तबरणं कस्य साधोर्भवतीत्यभिधानीय । फलं वा-साध्य | किं तस्येति वायमिति सङ्केपार्थः । विस्तरार्थस्तु सूत्रकार गवाहसावजजोगविरई, चरणं आहेण देसियं समए । भेएण उ दुवियप्पं, देसे सब्वे य नायव्वं ॥ ११४ ॥ ___व्याख्या-सह अवद्येन-पान वर्तन्त इति सावद्याः, योगाः-जन्तुघातादिहेत्वारम्भादिच्यापारास्तेषु सावद्ययोगेषु या विरति
निवृत्तिस्तचरण-सपापच्यापारपरिहाररूपं, ओवेन सामान्यतो देशसर्वादिविचारविरहेण समये-सिद्धान्ते देशित-कथितमित्यर्थः । गत Et. किंचरणमिति द्वारं, कति भेदं तदित्याहू-भेदेन तु चिन्त्यमानं द्विविकल्प-द्विप्रकार चरणं ज्ञेयम् । तदेव द्वैविध्यमाह-देशे स्थूलप्राणाEM तिपातादौ सर्वस्मिंश्च-स्थूलसूक्ष्मजीवघातादौ विरतिरूयं चरम ज्ञातव्यं, देशचारित्रं सर्व चारित्रं चेत्यर्थः, इति गाथार्थः ॥ ११४ ॥
कस्य पुनस्तावद्देशचरणं भवतीत्याह
HERS+सरल