________________
खईयं खओवसमियं, वेययमुवसामियं च सासाणं । पंचविहं सम्मत्तं, पपणतं वीयरागेहि ॥ १०६ ॥ है न्याख्या-अनन्तानुबन्धिचतुष्टयस्य त्रिविधस्यापि दर्शनमोहनीयस्य च क्षयेण-अत्यन्तोच्छेदेन निर्वृत्तं क्षायिकं, तच्च क्षपक
णिमारोहतो भवति १ । तथा उदीर्थस्य मिथ्यात्वस्य क्षयेणानुदीर्णस्य चोपशमेन सम्यक्त्वरूपत्तापसिलक्षणेन विष्कम्भिवोदयत्वरूपेण
यभित्तं तत्क्षायोपशमिकं २। तथा क्षायिकसम्यक्त्वस्यैव निर्वर्तनकालेऽनन्तानुबन्ध्यादिषु षट्सुश्चपितेषु मिथ्यात्वपुञ्ज(सम्यक्त्वपुञ्जे)लपि बहुतरे क्षपिते क्षायोपशनिपालपुइगमोऽतिवमाने यायि सम्पायपुद्गलानां कियतामपि धेद्यमानत्वादिकं, तदुक्तं-"स
|म्मत्तचरमपुग्गल-अणुभवणा वेयगं विति" ३ । तथा औषशमिकं तु प्रागुक्तमेव, यदुक्तं-"ऊसरदेसं दडि-लयं च विज्झाइ वणदवो | | पप्प | इय मिच्छस्साणुदए, उवसमसम्म लहइ जीवो ॥१॥" उपशमश्रेण्यारूढस्स चौपशामिक "उवसमसेढिगयस्स, होइ उपसामियं तु | सम्म।" इति । तथा "उबसमसम्मत्ताओ, चयओ मिच्छ अपायमाणस्स । सासायणसम्मत्तं, तयंतरालंमि छावलिया ॥१॥" इति सम्यक्त्वं पञ्चविधं प्रज्ञप्तं वीतरागैरिति । एतदेव निसर्गाधिगमभेदाद् दशधा । अथवा " निसग्गुवएसरुई, आणरुई सुर्तबीयरुइमेव ।
अभिगमरित्याराई, किरिया संखेबंधम्मरुई ॥१॥" इति दशधा सम्यक्त्वं । रोचककारकदीपकभेदास्त्वत्रैवान्तभूता इति गाथार्थः ॥१०६॥ है षष्ठमतिचारद्वारं विभणिपुराह
संकासविगिच्छा, पासंडीणं च संथवपसंसा । तस्स य पंचाइयारा, वजेयत्वा पयत्तेणं ॥ १०७ ।। B व्याख्या-तस्य च-सम्यक्त्वस्य पञ्चातिचाराः प्रयत्नेन वर्जनीयाः, तत्रातिचरन्ति-मालिन्योत्पादनेन सम्यक्त्वमुद्रा लायन्ति |
कल