________________
2. तथाऽपीह सूक्ष्मक्षेत्रपुद्गलपरावनस्य देशोनमर्द्ध सम्भाव्यते, निश्चयं तु केवलिनो बहुश्रुता वा विदन्ति, व्यक्तनिर्णयस्यादर्शनात् । एतच देशोनं पुद्गलपरावाद्धमनन्तोत्सापिणीकालमान नेयं, तदन्तेऽवश्यं क्षपितका नितिमामोतीति भावः, इति गाथार्थः ।। . अथ अमरादिसम्पदादिभ्योऽपि सम्यक्त्वस्य दुर्लभत्वलक्षणं गुणमाहलब्भंति भानरमं या उसोचार कलियाओ।न य लब्भइ सम्मत्तं. तरंडयं भवसमुदस्स ॥१०५॥ - व्याख्या-लभ्यन्तेऽमरनरसम्पदास्तु सौभाग्यरूपकलिताः, न च लभ्यते सम्यक्त्वं भवसमुद्रस्य तरण्डक, उचारे इति शेषः । यथा चास्य दुर्लभत्वं तथा प्रागेवोक्तमिति ॥ १०५ ।। उक्तं गुणद्वारं, अथ कतिभेदं तद्भवतीति पञ्चमद्वारमाहसर्वाग्मप्युरमर्षिय वसर्पिणीसमयान क्रमेणोत्फमेया वा मरणेन ग्याप्नोति ताबाकामविशेषो बाद कालपुरगळपरावतः, यदा चैकः कधिजोधोऽवर्षिण्यापसमये मनः, पुनस्थ एव जीबोऽवसार्पण्याचसमग्रस्थानम्बर द्वितीये ममये नियसे, एवमनम्तरानन्तममयभाविमणः सर्वानप्युत्तापियवसर्पिणीसमयान् कमेव स्पृष्टान् करोति, सदा सूक्ष्मः काल पुद्गलपसयतों भवति । श्रावका कालेन अनुभागवनवा समायस्थानानि सर्वाण्यभ्य सङ्ख्येयलोकाकाशप्रदेशप्रमाजानि यदै केन जीवेन म्रियमाणेन कमेणोरक्रमेण च स्पृष्टानि भवन्ति, नावाकालो गदरस्तता श्रावता कालेनकेन जन्तुना प्रधमद्वितीयकृतीवाचानुभागबशायनमायस्थानेषु मरणानि कुर्वता असाव्येयलोभाकाशवदेशप्रमाणानि मरण्यप्यनुभागवभाध्यवसायस्थानानि स्टानि भवति, तस्यान काल: सूमो भावपुद्गलपगवतः । अथानुभागवावस्थानानीति का शब्दार्थः ?. उच्यते-तिष्ठत्यस्मिन् जीव इति म्यानं, अनुभागबन्धस्य स्थानममुभागसम्वस्थान, एन कापायिकेणाभ्यवसायेन गृहीतानां कर्मपुद्गलानां विवक्षितकसमक्चरससमुदायपरिमाणमित्यर्थः, सानि म्यानुभागबन्धस्थानाम्पसहरूपयकोकाकासप्रदेशत्रमाणानि, सेवा चानुमागम्यस्थानानां निप्पाका ये पायोदयरूपा अध्यबसायास्तेऽप्यनुभागबन्धम्थानामी युध्यन्ते, कारणे कार्योपचारात , हेऽपि सानुभागबग्धाभ्यवसाया असलयेयलोकाकाशप्रदेशप्रमाणा इति । ५-५ ॥