SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धार सटोके गाथा तामेवाह-'न करेई' त्यादि, न करोतीति करणलक्षणः प्रथप्रयोग उपात्तः, मनसेनि 'प्रथमकरणम् , 'आहारसन्नविष्पजढगो उ' त्ति आहारसंज्ञाविप्रहीणः सन् , अनेन च प्रथमसंज्ञा, तथा नियमेन शीलाल अवश्यन्तया श्रोत्रेन्द्रियमंबरणो-निरूद्धरागादिमाछोत्रन्द्रियप्रवृत्तिः, अनेन च प्रथमेन्द्रियम , एवंविधः मन् मावाणि किं न करोतीत्याह-गाथाजीवान आरम्भविषयानिति शेषः, पृथिवीजीवारम्भं न करोतीति तात्पर्यम् , अनेन च प्रथमजीवस्थानम् । क्षान्तिसंयुक्तः-क्षान्तिसम्पन्नः, अनेन च प्रथमश्रमणधर्मभेद 'उक्त इति ॥८४३|| तदेवमेकं शीलाङ्गमाविर्भावितमिति, अथ शेषाण्यपि तान्यतिदेशनो दर्शयन्नाह-'इय महवाइजोगा' इत्य दिगाथात्रयम् , 'इति'अनेनैव पूर्वोक्ताभिलापन मार्दवादियोगात-मार्दवा-जवादिपदसंयोगेन 'पृथिवोकाये' पृथिवीकायमाश्रित्य पृथिवीकायारम्भमित्यभिलापेनेत्यर्थः, सम्भवन्ति-स्युर्दश भेदा-दश शील प्र. आ. विकन्याः, अकायादिवपि नवसु स्थानेषु, अपिशब्दो दशेत्यस्येह सम्बन्धनार्थः, इत्यनेन क्रमेण एते सर्वेऽपि भेदाः 'पिंडियं तु' त्ति प्राकृतत्वात् पिण्डिताः पुनः सन्तः, अथवा पिण्डितं-पिण्डमाश्रित्य, शतंशतसङ्ख्याः स्युरिति ॥८४४॥ __श्रोत्रेन्द्रि येणेतत् शतं लब्धम् , शेषैपि चक्षुरादिभिर्यद्-यस्मादिदं शतं प्रत्येकं लभ्यते, ततो 'मिलितानि पश्च शतानि स्युः, पञ्चत्वादिन्द्रियाणा, एतानि चाहारसंज्ञायोगलब्धानि इति, एवं शेषाभिरपि भयसंज्ञादिभिस्तिसृभिः पञ्च पञ्च शतानि म्युः सर्वमीलने च सहस्रद्वयं स्यात् । यतश्चतस्रः संज्ञा इति । एतत्स१ प्रथम-मु. ॥ २ तात्पर्यायः-मु. ॥ ३ उक्त-सिवि-नास्ति ॥ ४ मीमितानि-इति पश्चाशकवृत्तौ[५ २२५] पाठः॥ । MENUARO व्यापOHTERVANTRA.. BRe52RAYURETIRSANAHITY सी R eli
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy