________________
१२३ द्वारे शीलाङ्ग. सहस्राणि
सटीके
गाथा
तत्र संज्ञासु-चेतनाविशेषरूपासु आहारादिषु, इन्द्रियेषु-अशेषु श्रोत्रादिषु, भूम्यादिषु-पृथिव्यादिजीवकायेप्रवचन- वजीवकाये च, श्रमणधर्म च शान्त्यादौ शीलाङ्ग-सहस्राणां प्रस्तुतानामष्टादशपरिमाणस्य वृन्दस्येन्यष्टासारोद्धारे। दशकम, तस्य निष्पत्तिः-'मिद्भिर्भवतीति ॥८४०॥
योगादीनेव व्याख्यातुमाह- करणाई नित्रि' इत्यादिगाथाद्वयम् , विभक्तिलोपाकरणादय:करण कारणा-ऽनुमतयस्त्रयो योगा भवन्ति । तथा मनादीनि तु-मनो बचन कायरूपाणि पुनर्भवन्तिस्युः करणानि त्रीण्येव । तथा आहारादयः-आहार-भय-मेथुन-परिग्रहविषया वेदनीय-भयमोहनीय-वेदमोहनीय-लोभकषायोदयसम्पाद्या अध्यवसायविशेषरूपाः । 'चउ' ति चतस्रः संज्ञा भवन्ति । तथा श्रोत्रादीनि--पश्चानुपूर्ध्या ओर-इ-गण-मन सेनानीन्द्रिमाणित भवन्ति । उत्तरोत्तरगुणावाप्तिसाध्यानि शीलाङ्गानीति ज्ञापनार्थ मिन्द्रियेषु पश्चानुपूर्वीति । तथा भूम्यादयः-पृथिव्यप्तेजो-वायु-वनस्पति-द्वि-त्रि-चतुःपञ्चेन्द्रिया नब जीवा-जीवकायाः । अजीवकायस्तु-अजीवकायः पुनर्दशमो य परिहार्यतयोक्तः, स च महामूल्यवस्त्रपात्र सुवर्णरजतादिरूपो दुष्प्रत्युपेक्षिता-ऽग्रत्युपेक्षितदृष्य-पुस्तक-चर्म-तृणपश्चकादिरूपश्च । तथा श्रमणधर्मस्तु-यतिधर्मः पुनः क्षान्त्यादिः-शान्ति-मार्दवा-ऽऽजेव-मुक्ति-तपः-संयम सत्य शौचा-ऽऽकिञ्चन्यब्रह्मचर्यरूपो दधविध इति । एवं'ति एवमुक्तन्यायेन 'स्थिते' औत्तराधर्येण पट्टकादौ व्यवस्थिते त्रित्रि-चतुः पश्च-दश-दशसङ्ख्ये मूलपदकलापे 'भावना' भङ्गप्रकाशना 'एषा' अनन्तरवश्यमाणलक्षणा शीलानिष्पत्तिविषयेति ॥८४१-८४२।। १ सिद्धिर्भवति-मु. २०सुवर्ण सि.वि. नास्ति ।। ३ त्रिचतु: मु.॥
[प्र. आ. २४१
winted
॥७३॥