________________
प्रवचनसारोद्वारे सटीके
१२३द्वारे शीला
ङ्गानि
॥७२॥
गाथा ८३९ ८४६ प्र. आ.
विशुद्धपरिणामेन बहिया तु कल्पप्रति' सेवायां न्यूनान्यपि स्फूरिति भावः । केषामित्याह-श्रमणाना-साधूनाम् , न पुनः श्रावकाणाम् , सर्वविरताचेच तेषामुक्तसंख्याकानां सम्भवात् , अथवा भावेन श्रमणानाम् , न तु द्रव्यश्रमणानाम् , तेषामपि किंविधानामित्याह-'अखण्डचरित्रयुक्ताना' समग्र चरणप्रतिसम्प न तु दर्पप्रतिसेवया खण्डितचारित्रांशानाम् , नन्वखण्ड चारित्रा एव मर्व विस्ता भवन्ति तत्खण्डने असर्वविरत. स्वप्रसक्तेः, 'तथा "पडिवज्जइ अहकम्मे पंच' [ ] इत्यागमप्रामाण्यान् सर्वस्तिः पश्चापि महावतानि प्रतिपद्यते अतिक्रामति च पश्चाप्येव नैकादिकमिति, कथं सर्वबिरतेशखण्डन मिति !, अत्रोच्यते, सत्यमेतत् । किन्तु प्रतिपत्त्यपेक्षं सर्वबिरतत्वम् , परिपालनापेक्षया त्वन्यथाऽपि सञ्जवलनकषायोदयान्म्यात् , अत एवोक्तम्- "सव्वेवि य अहयारा मंजलणाणं तु उदयश्री होती" ति [आव. नि. ११२] अतिचारा हि चारित्रदेशखण्डनरूपा एव । तथैकव्रतातिक्रमे सर्वत्रतानिक्रम इति यदुक्तं तदपि विवक्षया । सा चेयम्___ यस्स जाब दाणं तात्र अइक्कमइ नेव एगपि । एग अइक्कमंतो अइकम्मे पंच मूलेणं ॥१॥" एवमेव हि दशविधप्रायश्चित्तविधानं सफलं स्यात् , अन्यथा मूलायेव तत्स्यात् , व्यवहारनयतश्चातिचारसम्भवः निश्चयतस्त्वसर्वविरततया भङ्ग एवेति पर्याप्तं प्रपञ्चेनेति ।।८३९॥
कथं पुनरेकविधस्य शीलस्याङ्गानामष्टादश सहस्राणि भवन्तीत्याह-'जोए' इत्यादि, योगे-करणादिव्यापारे विषयभूते, करणे-योगस्यैव साधकतमे मनःप्रभृतिके, संज्ञादीनि चत्वारि पदानि द्वन्द्वैकत्ववन्ति, .१ सेवया-मुः ।। २ चरणप्रतिपनाना-मु.॥ ३ तथाहि-मु.॥ ४ पडिवज्जइ भइ० इति पश्चाशकवृत्तौ पाठः ।। O सर्वेऽप्यति चाराध संज्वलनानामेयोचयतो भवन्ति || .
॥७२॥
अ
22:35
ER.2