SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके करणाई तिन्नि जोगा मणमाईणि हवंति करणाई। आहाराई सन्ना घर 'सोयाईदिया पंच ॥८४१।। भोमाई नव जीवा अजीवकाओ य समणधम्मो य । खंताइदसपयारो एवं 'ठिए भावणा एसा ||४|| न करह मणेण आहारसन्न विप्पजदगो उ नयमेण सोइंदियसंवरणो पुढविजिए खंतिसंजुत्तो ॥८४३।। इय मदवाइजोगा पुढविकाए हवति दस भेया। आउकायाईसुवि इअ एए पिंडिअं तु सयं ॥८४४|| सोइ दिएण एवं सेसेहिवि जं इमं तओ पंच । आहारसनजोगा इय सेसाहिं सहस्सदुगं ॥४५॥ एवं मणेण 'वयमाइएसु एवं तु छस्सहस्साई। न करे सेसेहिंपि य एए सम्वेहिं अद्वारा ॥८४६|| [पश्चाशकप्र. १४१२.९] 'सोलंगाण' गाहा, शीलाङ्गाना- 'चारित्रांशानां तत्कारणानां वा सहस्राण्यष्टादश, 'अन' यतिधर्म शासने वा भवन्ति-म्युनियमेन--अवश्यम्भावेन न न्यूनान्यधिकानि 'वेति भावः । कथमित्याह-'भावेन' १R-इति पञ्चाश के पाठः ।। २ ठिय-मु. ॥ ३ माणेणाहारसण्णा० इति पञ्चाशके पाठः॥४ क्यसाता ॥ ५ आदारं तुल्यप्राय पश्चाशकवृत्ती १४। २, ५.२२५ तः॥ ६ चेति-सि. ।। |११३द्वारे शिलाङ्गानि गाथा ८३९८४६ प्र. आ. २४१
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy