SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके 'तिण्ह' इत्यादि, त्रयाणा-सम्यक्त्व श्रुत-देशविरतिसामायिकानां नानाभवेष्वाकर्षाणामुत्कर्पतो भवन्त्यसङ्ख्येयानि सहस्राणि । यतस्त्रयाणामप्येकांस्मन् भव सहस्रपृथक्त्वमाकर्षाणामुक्तम् , भवाश्च क्षेत्रपल्योपमासंख्येयभागगतनभः प्रदेशतुल्याः হাকানি , A संमत्तेदसवरिया पलियस्सासंखभागमेत्ता उ ।'[ ] इति बच. नान् । ततः सहस्रपृथक्त्वं तेगु गिनमसङ्ख्येयानि सहस्राणि भवन्ति । सहयपृथक्त्वं च नानाभवेष्वाकर्याणा | মাথা मुत्कर्पतो भवति विरतेः-सर्वविरतः, तस्या हि स्वल्नेकभवे शतपृथक्त्वमाकर्पाणामुक्तं भवाश्चाष्टौ ततः -३९. शतपृथक्त्वमष्टभिगुणितं सहस्रपथक्त्वं भवति । एतावन्तो नानाभवेष्वाकर्षा भवन्ति ज्ञातव्याः । अन्ये पठंति --- 'दोण्ह मुहम्समसंखा' [ प्र. आ. ] इति तत्रापि श्रुतमामायिकं सम्यक्त्व'मामायिकनान्तरीयकन्वा. दनुक्तमपि प्रतिपत्तव्यम् , सामान्यश्रुतस्य त्वक्षरात्मकम्य नानाभवेष्वाकर्षा अनन्तगुणा इति ।१८३८॥१२२|| २४० इदानीं 'सीलंगाणहारससहस्स' त्ति त्रयोविंशत्युत्तरशततमं द्वारमाह-- सीलंगाण सहस्सा अट्ठारस पत्थ हुति 'नियमेणं । भावेणं समणाणं अक्खंडचरित्तजुत्ताणं ॥८३६॥ जोए ३ करणे ३ सन्ना ४ इंदिय ५ भोमाइ १० समणधम्मे य १० । सीलंगसहस्साणं अद्वारगस्स निप्फत्ती ॥८४०॥ A सम्यक्त्वदेशविरताः पयस्यासंखमागमात्रा एव || १ सामायिकानन्त. मु. पाच. मलय. वृत्तावपि सामायिकनान्त इति पाठः । सामायिकानातक इत्यावश्यकहारिमद्रया पाठर ५.३६३ ॥२ सीलंगट्टा० मु.॥३ नायव्वा-ता.॥ WAVARKARIUS
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy