________________
प्रवचन -
सारोद्धारे
सटीके
॥६९॥
*BROUG
चेत्यर्थः । ते च चतुर्णामप्येते वक्ष्यमाणा आकर्षा एकं भवं उपलक्षणत्वान्नानाभवांश्च प्राप्य - आश्रित्य भणितव्याः । तत्र आकर्षणमाकर्ष:- प्रथमतया मुक्तस्य वा ग्रहणमित्यर्थः । ते च द्विधा - एकभविका नानाभविका ॥ ३६ ॥
तत्र प्रथमत एकभविकानाह - 'तिहेत्यादि, त्रयाणां सम्यक्त्व सामायिक श्रुतसामायिक देशविरतिसामायिकानामेकम त्वमाकर्षाणामुतो भवति । विरतेः सर्वविरतेस्त्वेकभवे शतपृथक्वाकर्षाणामुत्कर्षतः, पृथक्त्वमिति द्विप्रभृतिरानवभ्यः । एवमेतावन्त उत्कर्पत एक आकर्षा ि ज्ञातव्याः । परतस्तु प्रतिपातोऽलामो वा जघन्यतः पुनश्वतुर्णामपि सामायिकानामेक एवाकर्ष एकस्मिन् भवे भवति । उक्तं चावश्यकचूण
'सुसामाइयं एगभवे जहन्नेणं एक्कसि आगरिसेह उक्कोसेणं सहस्मपुडुतंवारा, एवं सम्मत्तस्सवि देसविरईए य पुण जहन्ने एक्कंसि, उक्कोसेणं सयहुतंवार" [भा. १/५. ४८८ ] इति ॥८३॥ अथ नानाभवगतान् प्रतिपादयति
तिन्ह 'असंखसहरसा सहसपुष्टुतं च होड़ विरईए । नाणभवे आगरिसा एवइया हुति नायव्वा || ८३८ || [आव.नि. ८५८]
१ भाद्वारं तुल्यप्रायमावश्यकमलयगिरिवृत्तिः, प. ४७२ ।। २ एगम्मि आगरिसे-पु. ॥। ३ एकम्मि-मु. ॥ ४ सदस्सम संखा इत्यावश्यक नियुक्तौ पाठः ॥
१२२ द्वारे आकर्षाः
गाथा
८३६.
८३८
प्र. आ.
२४०
॥६९॥