SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ प्रवचन - सारोद्धारे सटीके ॥६९॥ *BROUG चेत्यर्थः । ते च चतुर्णामप्येते वक्ष्यमाणा आकर्षा एकं भवं उपलक्षणत्वान्नानाभवांश्च प्राप्य - आश्रित्य भणितव्याः । तत्र आकर्षणमाकर्ष:- प्रथमतया मुक्तस्य वा ग्रहणमित्यर्थः । ते च द्विधा - एकभविका नानाभविका ॥ ३६ ॥ तत्र प्रथमत एकभविकानाह - 'तिहेत्यादि, त्रयाणां सम्यक्त्व सामायिक श्रुतसामायिक देशविरतिसामायिकानामेकम त्वमाकर्षाणामुतो भवति । विरतेः सर्वविरतेस्त्वेकभवे शतपृथक्वाकर्षाणामुत्कर्षतः, पृथक्त्वमिति द्विप्रभृतिरानवभ्यः । एवमेतावन्त उत्कर्पत एक आकर्षा ि ज्ञातव्याः । परतस्तु प्रतिपातोऽलामो वा जघन्यतः पुनश्वतुर्णामपि सामायिकानामेक एवाकर्ष एकस्मिन् भवे भवति । उक्तं चावश्यकचूण 'सुसामाइयं एगभवे जहन्नेणं एक्कसि आगरिसेह उक्कोसेणं सहस्मपुडुतंवारा, एवं सम्मत्तस्सवि देसविरईए य पुण जहन्ने एक्कंसि, उक्कोसेणं सयहुतंवार" [भा. १/५. ४८८ ] इति ॥८३॥ अथ नानाभवगतान् प्रतिपादयति तिन्ह 'असंखसहरसा सहसपुष्टुतं च होड़ विरईए । नाणभवे आगरिसा एवइया हुति नायव्वा || ८३८ || [आव.नि. ८५८] १ भाद्वारं तुल्यप्रायमावश्यकमलयगिरिवृत्तिः, प. ४७२ ।। २ एगम्मि आगरिसे-पु. ॥। ३ एकम्मि-मु. ॥ ४ सदस्सम संखा इत्यावश्यक नियुक्तौ पाठः ॥ १२२ द्वारे आकर्षाः गाथा ८३६. ८३८ प्र. आ. २४० ॥६९॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy