SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आकर्षाः गाथा ६८॥ ८३७ प्र. आ. इह खल्वनगारस्य साधोः समितिषु-ईर्यासमित्यादिषु गुप्तिषु-मनोगुप्त्यादिषु 'सुगुप्तस्य सुसंवृतस्य सतत. 1 मेवाप्रमत्तस्योपशान्तमोह-क्षीणमोह-सयोगकेवलिलक्षणगुणस्थानकायवर्तिनः । अन्येषां तु अप्रमत्तानामपि रोद्धारे। कषायप्रत्ययकर्मबन्धसद्भावेन केवलयोगनिमित्तकर्मबन्धासम्भवान्नाप्रमत्तशब्देनात्र ग्रहणम् , भगवतःटीके पूज्यस्य यावच्चक्षुःपश्मापि निपतति-स्पन्दते, इदं च योगस्योपलक्षणम् , ततोऽयमर्थः-यावच्चक्षुर्निमेषोन्मेष मात्रोऽपि योगः सम्भवति तावन्सूक्ष्मा-एकसामायिकवन्धत्वेनात्यल्पा मातबन्धनलक्षणा क्रिया भवति, एषा हु:-स्फुटमैर्यापथिकी क्रिया त्रयोदशीति ।।८३१-८३५।।१२।। इदानी आगरिसा सामाईए चउविहेवि एगभवे' इति द्वाविंशत्युत्तरशततमं द्वारमाह सामाइयं चउडा सुय १ देसण २ देस ३ सव्व ४ भएहिं । ताण इमे आगरिसा एगभवं पप्प भणियव्वा ।।८३६|| तिण्ह सहस्स पुहुत्तं च सयपुहुत्तं च होइ विरईए । एगभवे आगरिसा एवइया हुँति नायव्वा ॥३७॥ [आव. नि. ८५७] 'सामे' त्यादिगाथाद्वयम् , समो-राग द्वेषयोपान्तरालवर्ती मध्यस्थः । 'इण् गतौ' अयनं अयो गमनमित्यर्थः, समस्य अयः समायः-समीभृतस्य सतो मोक्षाध्वनि प्रवृत्तिः । समाय एवं सामायिकम् , विनयादेराकृतिगणत्वात् स्वार्थिक इकणप्रत्ययः, एकान्तोपशान्तगमनमिति भावः । तचतुर्धा- चतुर्भेदं श्रुतदर्शन-देश-सर्वलक्षणैर्भेदः, श्रुतसामायिकं सम्यक्त्वसामायिक देशविरतिसामायिकं सर्वविरतिसामायिक १ गुणस्य संवृत्तस्य-सि, वि. ॥ २बन्धोदयस. सि ॥ ॥६॥ S SATURE
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy