SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ प्रवचन- सारोद्धारे सटीके १२३ द्वारे शीलाङ्गसहस्राणि गाथा ८३९. हस्रद्वितयं मनोयोगेन लब्धम् , 'वयमाइएसु' ति वागायोः-वचन-काययोः प्रत्येकमेतत्महस्रद्वितयम् , इत्येवं षट् सहस्राणि | त्रिमङ्ख्यत्वात् मनो-वचन-काययोगानाम् , एतानि न करोतीत्यनेन लब्धानि । शेषयोरपि च कारणाऽनुमत्योः षट् पट् सहस्राणि स्युः, एते अनन्तरोक्ताः सर्वेऽपि शीलभेदाः पिण्डिताः रिवाज सन्तोऽष्टादश सहस्राणि * भवन्तीति ॥८४५-८४६।। आलापकगाथाश्चैवमत्र करणीयाः "न करेमि मणसाऽऽहारसनविरओ उ सोयसंगुत्तो! पुढचीकायारंभ खंतिगुणे यमाणोऽहं ॥१॥ एवं मद्दवगुणे वट्टमाणोऽहं २ । 'अजबगुले मागोहं ३ । पावगुणे वट्टमाणोऽहं १०॥ एवमकायादिष्वपि गाथा भणनीयाः। तथा कारेमि न मणसाहारसम्नविरओ उ सोयसंगुत्तो। पुढवीकायारंभ खंतिगुणे वट्टमाणोऽहं ॥ १ ॥ इत्यादि तथा "नऽणुमन्ने मणसाहारसम्नविरओ उ सोयसंगुत्तो । पुढवीकायारंभ खंतिगुणे वट्टमाणोऽहं ॥१॥ इत्यादि । नन्कायोगे एवाष्टादश सहस्राणि स्युर्यदा तु द्वयादिसंयोगजन्या भङ्गका इह गृह्यन्ते तदा बहुतराः स्युः, तथाहि-एकद्वयादिसंयोगेन योगेषु सप्त विकल्पाः, एवं करणेष्वपि, संज्ञासु पञ्चदश, इन्द्रियेवेकत्रिंशत् , भूम्यादिषु त्रयोविंशत्यधिकं सहस्रम् , एवं क्षमादिष्वपीति, एष च राशीनां परस्परगुणने द्वे कोटीसहस्र त्रीणि कोटीशतानि चतुरशीतिः कोटयः एकपश्चाशल्लक्षाणि 'त्रिषष्टिः सहस्राणि हे शते * द्रष्टव्यं पृ. ७६ ॥ १ मजवगुणवडूमाणो-सि.॥ २ णण सि.॥ ३ तुलना-पञ्चाशकवृत्तिः प. २२६ ।। ४त्रि कोटि.सि. वि.॥ ५ त्रीणि षष्टिः मु.॥ २४२ ७।।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy