SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सारोद्धारे सटीके ॥६५॥ प्रभृतीनां वधनिमित्तं 'निसजती' क्षिपत्ति काण्डादीक' शर-लेष्टुप्रभृतिकम् , अन्यं पुनराहन्यात् य एषोऽकस्माद्-अनभिसन्धिना अन्यवधार्थप्रवृत्या दण्डः-अन्यस्य विनाशोऽकस्माद्दण्डः । यो वा 'नियंतो' |१२१वार त्ति अवलोकयन् छेदनबुद्धथा तृणादिकम् , अन्यत् शाल्यादिकं शस्यमनाभोगेन छिद्यादिति । अयमर्थः क्रियाअन्यस्मिन् शाल्यादिमध्यव्यवस्थिते तृणादिके छेत्तुमुपक्रान्ते अनाभोगतोऽन्यच्छाल्यादिकं छिद्याद स्थानानि एष वाऽकम्माद्दण्डः ४ । गाथा __पञ्चमं क्रियास्थानमाह-'दीट्ठी विवलास' इन्यादिपादोनगाथाद्वयम् , दृष्टे:-बुद्धविपर्यासो-विपर्ययो ८१८ मतिविभ्रम इत्यर्थः, तस्मादयं-वक्ष्यमाणो दण्डो भवति । अमुमेवाह-यो मित्रमपि सदमित्रमितिकृत्वा घातयेत । यो मित्रस्याप्यमित्रोऽयमिति युद्धया वधः स दृष्टिविपर्यामदण्ड इति भावः । अथवाऽपीति प्रकारा । प्र.मा. न्तग्योतने, ग्रामादीन 'घानयेद्वा, अयमर्थ:-ग्राममध्यवर्तिना केनचित्कस्मिश्चिदपराधे कृते समग्रमपि ग्राम २३९ यन्मारयति एष वा दृष्टिविपर्यासदण्ड इति । यद्वा अस्तेनमपि-अचौरमपि स्तेनोऽयमितिकृत्वा हन्यादित्येष दृष्टिविपर्यासः पञ्चमं क्रियास्थानमिति ५॥८२२-८२४॥ पष्ट क्रियास्थानमाह-'अत्त?' त्यादि, आत्मार्थ परेषां वा-नायकादीनामर्थाय यो मृषा वदति स एप मृषाप्रत्ययिको-मृषाकारणिको दण्डः षष्ठो भवति ६ ॥८२५॥ सप्तमं क्रियास्थानमाह-'एमेवे' त्यादि, 'एवमेव' मृपावाद दण्डवदात्मनायकार्थम्-आत्मनः परेप वा नायकादीनां निमित्तम् , 'नाइग' त्ति पाठे तु ज्ञात्यर्थ-स्वजनार्थ यो गृणात्यदत्तम्-अन्येनावि७.१ प्रात येत-मुः ॥ २ अचौरमपि-मु. नास्ति ।। ३ मथ षष्ठं-मु. ।। ४ ०दण्ड० सि. वि. नास्ति ।।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy