________________
सारोद्धारे सटीके
॥६४॥
-अनभिसन्धिना क्रियाऽकस्माक्रिया। तथा 'दीही य' ति दृष्टिविपर्यासक्रिया सूचनात्सूत्रमितिकृत्वा ।
|१२१द्वारे तथा मृपाक्रिया, तथाऽदत्तादानक्रिया, तथाऽध्यात्मक्रिया, तथा मानक्रिया, तथाऽमित्रक्रिया तथा माया
क्रियाक्रिया, तथा लोभक्रिया, तथा 'ईर्यापथिका क्रियेति ॥८१८॥
स्थानानि अथैतानि क्रमेण व्याचिख्यासुः प्रथम क्रियास्थान व्याचष्टे-'तस-थावर' गाहा, अत्र तृतीयायाः
गाथा सप्तम्यर्थत्वात् त्रसेषु-द्वीन्द्रियादिषु, स्थावरेषु-पृथिव्यादिषु, भूतेषु-प्राणिषु यः कश्चिदण्ड-दण्डयते आत्माऽन्यो वा प्राणी येन स दण्डो-हिंसा। तं निसृजति-करोति-कार्येण-प्रयोजनेन, तदेवाह-आय
८३५ परस्स व अट्ट' ति आत्मनः-स्वशरीरादेः परस्य वा-बन्धुवर्गादेय-उपकाराय, तं क्रिया-क्रियावतोर
प्र.आ. भेदोपचारादर्थदण्डम्-अर्थक्रिया अवते तीर्थकरगणधरा इति १ ॥८५९॥
२३८ ___ अथ द्वितीयं क्रियास्थानमाह-"जो पुणे' त्यादि, यः पुनः कश्चित्सस्टादिक-कृकलासमृपिकादिक त्रसकार्य स्थावरकायं च-बनलतादिकं प्रयोजनव्यतिरेकेणेच यथाक्रमं मारयित्वा छित्वा च त्यजति स धर्मधर्मिणोरभेदोपचारादनाय क्रियेति २॥८२०॥
तृतीय क्रियास्थानमाह-'अही' त्यादि, अयं सर्पादिवरी वाऽस्मान हिसितवान हिनस्ति हिसिष्यति वा इत्यभिसंधिना अह्यादेः-सादेः मकारोऽलाक्षणिकः वैरिणो वा यो दण्डमारभते-बधं विधत्ते स हिंसादण्डः धर्म-धर्मिणोरभेदोपचाराद्भवत्येष इति ३ ।।८२१।।
चतुर्थ क्रियास्थानमाह--'अन्नहाए.' इत्यादि सपादगाथा, अन्यार्थम्-अन्येषां मृग-पक्षि-सरीसृप१ ईयपिथक्रिया-मु.॥
.
ला