________________
प्रवचनसारोद्धारे सटीके
एगारसमं माया अन्न हिययंमि अन्न वायाए । अन्नं आयरई वा सकम्मणा गूढसामथो ॥३१॥ मायावती एसा ११ 'एत्तो पुण लोहवत्तिया इणमो । सावजारंभपरिग्गहेसु सत्तो महंतेमु ॥३२॥ तह इत्थीकामेसु गिद्धो अप्पाणयं च स्क्वंतो । अन्नेसिं सत्ताणं वह-बंधण-मारणे कुणइ ॥३३॥ एसेह लोहबत्ती १२ इरियावहिअं अओ पवक्खामि । इह खलु अणगारस्सा समिईगुतीसुगुत्तस्स ॥३४॥
'सययं तु अप्पमसरस भगवओ जाव चक्खुपम्हंपि । निवयइ ता सुहमा ह हरियावहिया किरिय एसा १३ ॥८३५||
'अडे त्यादिगाथाऽष्टादशकम् , करणं क्रिया-कर्मबन्धनिबन्धना चेष्टा, तस्याः स्थानानि-भेदाः क्रियास्थानानि, तानि च त्रयोदश । तत्र 'अट्ठाऽणट्ठा हिंस' ति अत्र त्रिषु पदेषु प्राकृतलक्षणेन' चतुध्येकवचनस्य लोपो दृश्यः । ततोऽर्थाय-स्वपरप्रयोजनाय क्रिया अर्थक्रिया । अनर्थाय-स्वपरप्रयोजनामावेन क्रियाऽनर्थक्रिया । हिंसायै क्रिया हिंसाक्रिया । अर्शादेराकृतिगणत्वादच्प्रत्ययः । तथाऽकस्माद्
१२१ क्रियास्थाना गाथा ८१८ ८३५ प्र. आ २३८
१२सो-ता.॥ २ सयतं अप० मु.॥३०न-सि वि. वि. नास्ति ।। ४ तार्थाय-सि.॥
womename