SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके एगारसमं माया अन्न हिययंमि अन्न वायाए । अन्नं आयरई वा सकम्मणा गूढसामथो ॥३१॥ मायावती एसा ११ 'एत्तो पुण लोहवत्तिया इणमो । सावजारंभपरिग्गहेसु सत्तो महंतेमु ॥३२॥ तह इत्थीकामेसु गिद्धो अप्पाणयं च स्क्वंतो । अन्नेसिं सत्ताणं वह-बंधण-मारणे कुणइ ॥३३॥ एसेह लोहबत्ती १२ इरियावहिअं अओ पवक्खामि । इह खलु अणगारस्सा समिईगुतीसुगुत्तस्स ॥३४॥ 'सययं तु अप्पमसरस भगवओ जाव चक्खुपम्हंपि । निवयइ ता सुहमा ह हरियावहिया किरिय एसा १३ ॥८३५|| 'अडे त्यादिगाथाऽष्टादशकम् , करणं क्रिया-कर्मबन्धनिबन्धना चेष्टा, तस्याः स्थानानि-भेदाः क्रियास्थानानि, तानि च त्रयोदश । तत्र 'अट्ठाऽणट्ठा हिंस' ति अत्र त्रिषु पदेषु प्राकृतलक्षणेन' चतुध्येकवचनस्य लोपो दृश्यः । ततोऽर्थाय-स्वपरप्रयोजनाय क्रिया अर्थक्रिया । अनर्थाय-स्वपरप्रयोजनामावेन क्रियाऽनर्थक्रिया । हिंसायै क्रिया हिंसाक्रिया । अर्शादेराकृतिगणत्वादच्प्रत्ययः । तथाऽकस्माद् १२१ क्रियास्थाना गाथा ८१८ ८३५ प्र. आ २३८ १२सो-ता.॥ २ सयतं अप० मु.॥३०न-सि वि. वि. नास्ति ।। ४ तार्थाय-सि.॥ womename
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy