________________
वचनरोद्धारे
११८द्वारे प्रमाणातिक्रान्तं गाथा
इदानीं 'प्रमाणातिक्रान्त' मित्यष्टदशोत्तरशततमं द्वारमाह
कुक्कुडिअंडयमाणा कवला बत्तीस साहुआहारे । अश्या मियाहारो कोरड् बत्तीसभाएहिं ॥८१४।। होइ पमाणाईयं तदहियकवलाण भोयणे जहणो ।
एगकवलाइऊणे ऊणोयरिया । तवो तमि ॥८१५॥ कुक्कु' इत्यादिगाथाद्वयम् , कुक्कुटी-पक्षिणी तस्या यदण्डकं तन्मानाः-तत्प्रमाणाः कवला द्वात्रिंशत्साधूनां-यतीनामाहारे भवन्ति । प्रकारान्तरेण कवलमानमाह-अथवा साधोरुदरं यावन्मात्रेणाहारेण न न्यूनं नाप्यत्याध्मातं भवति तावन्मात्रो निजकाहारो द्वात्रिंशद्भागैः क्रियते, । द्वात्रिंशत्तमश्च भागः कवल इति । एतस्माच्च द्वात्रिंशत्कवलमानादधिककवलभोजने यतेः प्रमाणातीतं भोजनं भवति । तथा एतस्माद् द्वात्रिंशत्कवल प्रमाणादाहारादेकेन द्वाभ्यां त्रिभिश्चतुभिः पञ्चादिभिर्श कवलैन्यू ने सति तस्मिन्नाहारे ऊनोदरिकाभिधस्तपोविशेषो भवतीति ।।८१४-८१५ ॥११॥ इदानीं 'दुहसेज्वचउक्क' ति एकोनविंशत्युत्तरशततमं द्वारमाह--
पवयण असदहाणं १ परलाभेहा य २ कामासंसा ३ । . पहाणाइपत्थणं ४ इय चत्तारिऽवि दुक्खसेजाओ ॥८१६॥ नियआहारो-ता.॥२ संवि (तमि)-भुः। तम्मिता.॥ ३ कुक्कुदिअंडय इत्यादि० सि. वि. वि.॥ ४ कुकुटी-मु.॥ ५ नाप्यत्यानातं-मु.॥ ६०प्रमाणादारा० मु.॥७ तुलना-स्थानाङ्गसूत्रम् सू.३२५ ॥ ६ असहहणं.-ता.॥
११९द्वारे
व
शय्या : गाथा ८१६ प्र.आ. २३७