________________
सारोद्धारे सटीके
भवति । मिथ्यात्ववशादेव हि मतिज्ञाना-बधिज्ञानयोविपर्याससद्भावः, श्रुतज्ञानस्य तु विपर्यासो दर्शित एव; 'सेसए भयण ति वचनात , शेषयोस्तु मनापर्यवज्ञान-केवलज्ञानयोमिथ्यात्वं न भवत्येवेति ॥८०९॥११३॥ | ११४ द्वारे इदानीं 'जे निग्गंथावि चउगइय' ति चतुर्दशोत्तरशततमं द्वारमाह
चतुर्गचउदस ओहि आहारगावि मणनाणि वीयरागावि ।
तिकाः हुति पमायपरवसा तयणंतरमेव चउगइया ॥८१०॥
गाथा 'चउदस' गाहा, सर्वत्र सूचामात्रत्वात्सूत्रस्य 'चउदसति चतुर्दशपूर्वधरा अपि, तथा अवधिज्ञानिनोऽपि, तथा आहारका अपि-आहारकलब्धिमन्तोऽपि, चतुर्दशपूर्विणोऽपि केचिदाहारकलब्धिमन्तो'
प्र. आ. न भवन्तीत्याहारकग्रहणम् , तथा मनःपर्यवज्ञानिनोऽपि, तथा वीतरागा अपि-उपशान्तमोहा अपि, क्षीणमोहानां त्वप्रतिपातित्वान्न ग्रहणम् , 'प्रमादपरवशाः' विषय-कषायादिकलुपीकृतचेतसः सन्तस्तदनन्तरमेव
११५द्वारे तद्भवानन्तरमेव चतुर्गतिका- नरक-तिर्यग्मनुष्य-देवलक्षणगतिचतुष्टयभाजो भवन्तीति ॥८१०॥११॥ क्षेत्रातीतं इदानीं 'खेत्ताईयं' ति पञ्चदशोत्तरशततमं द्वारमाह---
गाथा "जमणग्गए रविमि अतावस्खेतमि गहियमसणाइ ।
कप्पह न तमुवभोत्त खेत्ताईयति समात्ती ॥११॥ १जह-सा-त्रि.'चउदस-सि.पि.॥३न्तोऽपि न संमवन्ती सि. वि.॥४नारक.मु.॥ ५ तुलना-मगवतीसू. १ सू. २६६ ॥ ६ खेत्ताईयत्ति-मु.।खित्ताइप्रति इति धर्मसं० वृत्तौ [मा० २/प. ४०] पाठः ।।