SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ११३द्वारे सटीके मम्यक्त्व गाथा ८०९ प्र. आ. अस्या व्याख्या- 'आगाढा-ऽनागाढे-गाढतरा-ऽगाढतरे द्विविधे ग्लानत्वे शल्यातरपिण्डोऽपि प्रवचनसारोद्धारे । ग्राह्यः । इदमुक्तं भवति-अनागाढ़े ग्लानत्वे त्रीन बारानाहिण्ड्यते, यदि न लब्धं ग्लानप्रायोग्यं तदा शय्यातरपिण्डोऽपि गृह्यते । आगाढे पुनः शीघ्रमेव शय्यातरपिण्डग्रहणं क्रियते । निमन्त्रणेच-शव्या तरनिर्वन्धे सकृत् तं गृहीत्वा पुनः 'प्रसङ्गो निवारणीयः । दुर्लभे च जीरादिद्रव्ये आचार्यादीनां ॥५६॥ प्रायोग्ये अन्यत्रालभ्यमाने तत्रैव गृहणन्ति । अशिवे-दुष्ट व्यन्तरोपद्रवादिके, अबमोदयें च-दुर्भिक्षे अन्यत्र भिक्षायामलभ्यमानायां शय्यातरगृहेऽपि भिक्षां गृह्णन्ति । 'पओसे ति राज्ञा प्रद्विष्टेन सर्वत्र भने निवारिते प्रच्छन्नं तद्गृहेऽपि गृह्णन्ति । अन्यत्र च तस्कारादिभये तत्रापि गृहणन्ति भिक्षादिकमिति ८०८॥ ११२। इदानी जत्तिय सुत्ते सम्म' ति त्रयोदशोत्तरशततमं द्वारमाह चउदस दस य अभिन्ने नियमा सम्म तु सेसए भयणा । मइ-ओहिविधज्जासे होइ हु मिच्छं न सेसेसु ॥८.९॥ 'घउदस गाहा, यस्य साधोचतुर्दश पूर्वाणि यावदश च पूर्वाणि अभिन्नानि-परिपूर्णानि सन्ति तस्मिन्नियमात-निश्चयेन सम्यक्त्वं भवति । शेपे-किञ्चिदूनदशपूर्वधरादौ भजना-विकल्पना । सम्यक्त्वं वा स्यान्मिथ्यात्वं वेत्यर्थः, तथा मतेरवधेश्च विपर्यासे-मत्यज्ञाने विभङ्गज्ञाने च सति हु-निश्चयेन मिथ्यात्वं १ तुलना-बहत्कल्पवृत्तिः गा. ३५५० तः॥ २ प्रसङ्गानिका सि.॥३जित्तिय ता.॥ Liminamumm ।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy