SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ।११२ द्वारे प्रवचनसारोद्धारे सटीके 11५५॥ "तण-डगल-छार-मल्लग-सेज्जा-संथार-पीढ-लेवाई। सेज्जायरपिंडो सो न होइ सेहो य सोवहिओ ॥१॥" [७. क. भा. ३५३५, निशीथभा. ११५४] । अत्र 'सेहो य सोवहिओ' ति यदि शय्यातरस्य पुत्रः पुत्री वा वस्व-पात्रादिसहिता प्रव्रजेत्तदा स शय्यातरपिण्डो न भवतीति ।।८०७॥ तथा-'बाहुल्ले' त्यादि, गच्छस्य-साधुसमूहस्य बाहुल्याव-प्राचुर्याद्धेतोः प्रथमालिका-पानकाद्यर्थ शय्यातरगृहे पुनः पुनः प्रविशत्सु, साधुषु शय्यातर उद्गमदोषम्-आधाकर्मादीनामन्यतरं कमपि कुर्यात् । तत्र प्रथमालिका-क्षुल्लक ग्लानादीनां प्रथमत एव भोजनम् , पानकं च प्रतीतम् , तथा निरन्तरस्वाध्यायविधानेन करणेन च-चारित्रेण 'आउटिय' ति आवर्जिता उपेत्य उद्गमदोषान् कुयु रिति । अयं च अहोरात्रात्परतोऽशय्यातरो भवति । यदुक्तम्- 'वुत्थे वज्जेज्जऽहोरत्तं'[ ] इदमत्र हृदयं-यत्रोषितास्ततः स्थानाद्यस्यां वेलायां विनिर्गता द्वितीयदिने तावत्या वेलायाः परतोऽशय्यातरो भवति । तथा अपवादतो ग्लानत्वादिकारणे शय्यातरपिण्डोऽपि ग्रहीतु कल्पते । यदुक्तम् 'दुविहे गेलन्नमी निमंतणे दबदुल्लहे असिवे । ओमोयरियपओसे भए य गहणं अणुनायं ॥१॥ [.क.मा.३५५०, निशीथमा, २५३२] १ पेढ सि.वि. A उषिते वर्जयेदहोरात्रम् ॥ शल्यातरपिंडा गाथा ७९७. ८०८ प्र.आ. ..
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy