SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटोके 11:89 11 taraftaar | आत्मा 'वप्रकाशे स्थाने स्थापfence: a इयवाह - 'काणकमहिप व निम्ने' इयमत्र भावना - काणको नाम चोरित इत्युच्यते । यथा चोरितमहिषो मा कोऽप्येनं द्राक्षीदिति हेतोर्ग्रामस्य नगरस्य वा बहिर्गतरूपे निम्ने प्रदेशे उपलक्षणमेव दतिगुपिले वा वनगहने स्थाप्यते; एवमेषोऽपि, अन्यथा प्रवचनहीलनाप्रसक्तिः आज्ञादिभङ्गदोषप्रसङ्गव । केवलमस्यापि यत्कृत्यं तत्सर्वमपि स्थविरा: कुर्वन्तीति ॥ ७६६ ॥ ११०॥ इदानीं ''अमुल्लं जकयं वत्थं'ति एकादशोत्तरशततमं द्वारमाहमुल्लजुयं पुण तिविहं जहन्नयं मज्झिमं च उक्कोसं । " जहन्नेऽङ्कारसगं सयसाहस्सं उक्कोसं ॥ ७९७ दो साभरगा दीविच्चमा उ सो 'उत्तरावही एको । दो "उत्तरावहा पुण पाडलिपुत्तो 'हवइ एको । ७९८ ॥ दो दक्खिणाचा वा कंची नेलओ स ' दुग्गुणो उ । एको कुसुमनगरओ तेण पमाणं इमं होइ || ७९९ ।। [कृ. कल्प. भा. ३८९० -२] 'मुल्ले' त्यादि गाथात्रयम् मूल्ययुक्तं पुनर्वस्त्रं त्रिविधं भवति - जघन्यं मध्यममुत्कृष्टं च । तत्र ★ १ प्रकाश० सिवि ॥ २ उच्यते-सु ॥ ३ ०दितिगुपिले - सि. वि. ।। ४ जइमोल्ले-सि. । जं मोहलं- वि. ॥ ५ जन्ते द्वारणं सयसहस्रं ता ॥ ६ दक्खिणावही जे. ॥ दक्खिणावहा जे. ॥ ८ भवे - जे. वा. ॥ ९. दुगुणाओ - मु.। ग्गुणो उ-जे. ॥ १११ द्वारे यतिकल्प्य वस्त्र मूल्यम् गाथा ७६७ ७६६ प्र.आ. २३३ ॥। ४७ ॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy