________________
प्रवचन
सारोद्वारे सटोके
11:89 11
taraftaar | आत्मा 'वप्रकाशे स्थाने स्थापfence: a इयवाह - 'काणकमहिप व निम्ने' इयमत्र भावना - काणको नाम चोरित इत्युच्यते । यथा चोरितमहिषो मा कोऽप्येनं द्राक्षीदिति हेतोर्ग्रामस्य नगरस्य वा बहिर्गतरूपे निम्ने प्रदेशे उपलक्षणमेव दतिगुपिले वा वनगहने स्थाप्यते; एवमेषोऽपि, अन्यथा प्रवचनहीलनाप्रसक्तिः आज्ञादिभङ्गदोषप्रसङ्गव । केवलमस्यापि यत्कृत्यं तत्सर्वमपि स्थविरा: कुर्वन्तीति ॥ ७६६ ॥ ११०॥
इदानीं ''अमुल्लं जकयं वत्थं'ति एकादशोत्तरशततमं द्वारमाहमुल्लजुयं पुण तिविहं जहन्नयं मज्झिमं च उक्कोसं । " जहन्नेऽङ्कारसगं सयसाहस्सं उक्कोसं ॥ ७९७
दो साभरगा दीविच्चमा उ सो 'उत्तरावही एको । दो "उत्तरावहा पुण पाडलिपुत्तो 'हवइ एको । ७९८ ॥ दो दक्खिणाचा वा कंची नेलओ स ' दुग्गुणो उ ।
एको कुसुमनगरओ तेण पमाणं इमं होइ || ७९९ ।। [कृ. कल्प. भा. ३८९० -२] 'मुल्ले' त्यादि गाथात्रयम् मूल्ययुक्तं पुनर्वस्त्रं त्रिविधं
भवति - जघन्यं मध्यममुत्कृष्टं च । तत्र
★
१
प्रकाश० सिवि ॥ २ उच्यते-सु ॥ ३ ०दितिगुपिले - सि. वि. ।। ४ जइमोल्ले-सि. । जं मोहलं- वि. ॥ ५ जन्ते द्वारणं सयसहस्रं ता ॥ ६ दक्खिणावही जे. ॥ दक्खिणावहा जे. ॥ ८ भवे - जे. वा. ॥ ९. दुगुणाओ - मु.। ग्गुणो उ-जे. ॥
१११ द्वारे यतिकल्प्य
वस्त्र
मूल्यम्
गाथा
७६७
७६६
प्र.आ.
२३३
॥। ४७ ॥