________________
प्रवचन
Dainmeonemedies
सारोद्धारे
सटीके
यतिकल्प्य वस्त्रमूल्यम् गाथा ७९७
॥४८॥
जघन्येन-जघन्यतोऽष्टादशक-यस्याष्टादश रूपका नाणकविशेश मूल्यं तज्जघन्यं वस्त्रमित्यर्थः । शन. साहस्र च-रूपकलममूल्यमुत्कृष्टम् , शेषं तु मध्यममिति । तत्रह त्रिविधमपि मूल्ययुक्तं वस्त्रं साधना ग्रहीतुन कल्पते, किन्न्वेतस्मादणादशरूपकलक्षमल्याद्यन्न्यूनमूल्यं तदेव कल्पते । उक्तं च पञ्चकल्पबृहद्भाष्येA “ऊणगअट्ठारसर्ग वत्थं पुण साहुणो अणुन्नायं । एत्तो वहरिनं पुण नाणुनायं भवे वत्थं । १||||७||
नन्विर्ट केन रूपकेण प्रमाणमित्याह-'दो साभरगा' गाहा, माभरको नाम रूपकः, ततो द्वीपस्थानमत्काभ्यो द्वाभ्यां माभरकाभ्यामुत्तरापथे एकः म माभरको भवति । द्वीपश्च यः सुराष्ट्रामण्डले दक्षिण स्यां दिशि योजनमानं समुद्रमरगाह्य तिष्ठति सोऽत्र गृह्यते । द्वाभ्यां च उत्तरापथाभ्याम्-उत्तरापथसम्बन्धिभ्यां साभरकाभ्यां "पाटलीपुत्रनगरसत्क एकः सामरक इनि । अनेन रूपकेण वस्त्रप्रमाणमत्र कर्तव्यम् ।।७९८॥
___ अथ प्रकारान्तरेण रूपकस्वरूपमाह- दो दविणावहा वागाहा, वाशब्दः प्रकारान्तरद्योतने द्वौ दक्षिणापथसत्कौ रूपको काचीनगर्याः सम्बन्धी नेलको रूपक इत्यर्थः । स च नेलको द्विगुणः सन् एकः कुसुमनगरजः-पाटलीपुत्रसम्बन्धी रूपकः, तेन रूपकेणेद मष्टा दशकादि प्रमाणं भवतीति ॥७९९॥१११॥
७११
प्र.आ. | २३३
-
॥४८॥
A ऊनाष्टादशकं वस्त्रं पुनः माधूनामनुशातम् । इतो व्यतिरिक्तं पुनर्नानुशतं मवेदनम् ॥ १॥ १ शतसहस्र-सि.॥ २ 'सामरेत्यादि-मु.॥३ पाटलीपुत्रे पाटली.सि. वि. ४ 'दक्खिणे त्यादि-मु.॥
न