________________
mam
प्रवचनसारोद्वारे सटीके
११०द्वारे प्रव्रज्याद्य
विकलाङ्कस्वरूपम्
७९५.
इदानीं 'विगलंग' ति द्वारं दशोत्तरशततममाह
हत्थे पाए कन्ने नासा उठे विवज्जिया चेव । वामणगवडमरवुजा "पंगुलकुटा य काणा य ॥७९५।। पच्छावि होति 'विगला आयरियतं न कप्पए सेसि ।
सीसो ठावेयव्यो काणगमहिसोव 'निन्नंमि ॥७६६।। [निशीथभा. ३७०६-१०] 'हत्थे त्यादिगाथाद्वयम्, इह सर्वत्र तृतीयार्थे सप्तमी । ततोऽयमर्थ:-हस्तेन उपलक्षणवान् हस्ताभ्यां वा पदेन पादाम्यां वा कर्णेन कर्णाभ्यां वा नासया ओटेन वा विवर्जिता-हिताः. तथा वामनका-हीनहस्तपादाद्यवयवाः, पृष्ठतोऽग्रतो वा निर्गतशरीरा बडभाः, एकपाश्वहीना: कुजाः पादगमनशक्तिविकलाः पङ्गुलाः, विकलपाणयः 'कुण्टाः, काणा-एकाक्षाः, एते सर्वेऽपि बाजनानाः, प्रवचननिन्दादिदोषसम्भवादिति ॥७९॥ ___ अथ महीने व्रते ये विकलाङ्गा भवन्ति तेषां का बाता ?, तत्राह-पच्छावि हुँति' माहा, पश्चादपि 'श्रामण्ये स्थिता येऽक्षिगलनादिना विकला-विकलाङ्गा भवन्ति तेपामप्याचार्यगुणयुक्तानामप्याचार्यत्वं न कल्पते। प्रवचनहीलनाप्रसक्तेः । येऽप्याचार्यपदोपविष्टाः सन्तः पश्चाद्विकलाङ्गा जायन्ते तेषामपि न कल्पते धारयितुमाचार्यत्वम् , किन्तु तैस्तथा विकलाङ्गैः सद्भिरात्मनः पदे कोऽप्याकृतिमत्त्वादिगुणगणप्रशस्यः शिष्यः १विय ता.नि.॥२ विवजिए-मु.।। ३ पंगुलटुंटा-मु.॥ ४ थियला-मु.॥ ५ निम्ममि-मु. । निण्णमि-त्रि.॥ टुण्टा:-मु.।। ७ श्रामण्यस्थिता-मु.॥
प्र. आ.