SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ mam प्रवचनसारोद्वारे सटीके ११०द्वारे प्रव्रज्याद्य विकलाङ्कस्वरूपम् ७९५. इदानीं 'विगलंग' ति द्वारं दशोत्तरशततममाह हत्थे पाए कन्ने नासा उठे विवज्जिया चेव । वामणगवडमरवुजा "पंगुलकुटा य काणा य ॥७९५।। पच्छावि होति 'विगला आयरियतं न कप्पए सेसि । सीसो ठावेयव्यो काणगमहिसोव 'निन्नंमि ॥७६६।। [निशीथभा. ३७०६-१०] 'हत्थे त्यादिगाथाद्वयम्, इह सर्वत्र तृतीयार्थे सप्तमी । ततोऽयमर्थ:-हस्तेन उपलक्षणवान् हस्ताभ्यां वा पदेन पादाम्यां वा कर्णेन कर्णाभ्यां वा नासया ओटेन वा विवर्जिता-हिताः. तथा वामनका-हीनहस्तपादाद्यवयवाः, पृष्ठतोऽग्रतो वा निर्गतशरीरा बडभाः, एकपाश्वहीना: कुजाः पादगमनशक्तिविकलाः पङ्गुलाः, विकलपाणयः 'कुण्टाः, काणा-एकाक्षाः, एते सर्वेऽपि बाजनानाः, प्रवचननिन्दादिदोषसम्भवादिति ॥७९॥ ___ अथ महीने व्रते ये विकलाङ्गा भवन्ति तेषां का बाता ?, तत्राह-पच्छावि हुँति' माहा, पश्चादपि 'श्रामण्ये स्थिता येऽक्षिगलनादिना विकला-विकलाङ्गा भवन्ति तेपामप्याचार्यगुणयुक्तानामप्याचार्यत्वं न कल्पते। प्रवचनहीलनाप्रसक्तेः । येऽप्याचार्यपदोपविष्टाः सन्तः पश्चाद्विकलाङ्गा जायन्ते तेषामपि न कल्पते धारयितुमाचार्यत्वम् , किन्तु तैस्तथा विकलाङ्गैः सद्भिरात्मनः पदे कोऽप्याकृतिमत्त्वादिगुणगणप्रशस्यः शिष्यः १विय ता.नि.॥२ विवजिए-मु.।। ३ पंगुलटुंटा-मु.॥ ४ थियला-मु.॥ ५ निम्ममि-मु. । निण्णमि-त्रि.॥ टुण्टा:-मु.।। ७ श्रामण्यस्थिता-मु.॥ प्र. आ.
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy