________________
इहापि चेति तत्क एतेषां परस्परं प्रतिविशेषः १, सत्यम् , किन्तु तत्र पुरुषाकृतीनां ग्रहणम् , इह तु प्रवचन
। नपुसकाकृतीनामिति । उक्तं च निशीथचूर्णीसारोद्धारे
'इयाणि नपुसया दम, ते पुरिसेसु चेक बुना नपुसदारे, 'जइ जे पुरिसेसु बुत्ता ते चेव इहंपि सटीके
किंको भेदो ?, भन्नइ, तहिं पुरिमाकिई इह गहणं सेमयाण भवे' [गा.३७३६] त्ति । एवं स्त्रीष्वपि ॥ ४५
दा। ननु नगमाः मोउविधाः श्रते श्रयन्ते तत्कथमत्र दशैवोक्ताः १, सत्यं, दशैव तदाः प्रव्रज्याया अयोग्याः ततम्त एवोक्ताः, शेषाः पुनः षट् दीक्षायोग्या एव । तथा चोक्तम्
'वद्धिए चिप्पिए चेव, मंतोसहिउवहए । इसिसत्ते देवसत्ते य, “पवावेज्ज नपुंसए ॥१॥
अस्याः -आयत्या राजान्तःपुरमहलकपदनाप्स्यादिनिमित्तं यस्य बालत्वेऽपि छेदं दत्त्वा वृषणौ गालितो भवतः स पर्द्धितकः । यस्य तु जातमात्रम्याङ्गुष्ठागुलीभिर्दयित्वा वृपणौ द्राव्येते स चिरिपतः। एतयोश्चैवं कृने सति किल नपुंसकवेदोदयः सम्पद्यते । तथा कम्यचिन्मन्त्रसामर्थ्यादन्यस्य तु तथावि. धौषधीप्रभावात् पुरुषवेदे स्त्रीवेदे वा समुपहते सति नपुंसकवेदः समुदेति । तथा कस्यचिन्मदीयतपःप्रभावानपुसको भवत्वयमिति ऋषिशापात् । तथा कस्यचिद्देवशापात्तदुदयो जायते । इत्येतान् पट् नपुंसकान् निशीथोक्तविशेषलक्षणसम्भवे सति प्रव्राजयेदिति ॥१०॥
१०९ द्वारे दीक्षानहीं नपुंसकाः गाथा ७९३. ७९४ प्र.आ. २३२
१जाते-सि. वि. जे जति-इति निशीथचौँ पाठः ॥ २ गइणा-मु. ॥ ३ मंत ओसहि० सि.वि. धर्मसं. वृत्तौ च ॥ ४ पयावेजा-मुः।। ५ तुलना-निशीशचुणिः गा.३६०० ॥