SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ इहापि चेति तत्क एतेषां परस्परं प्रतिविशेषः १, सत्यम् , किन्तु तत्र पुरुषाकृतीनां ग्रहणम् , इह तु प्रवचन । नपुसकाकृतीनामिति । उक्तं च निशीथचूर्णीसारोद्धारे 'इयाणि नपुसया दम, ते पुरिसेसु चेक बुना नपुसदारे, 'जइ जे पुरिसेसु बुत्ता ते चेव इहंपि सटीके किंको भेदो ?, भन्नइ, तहिं पुरिमाकिई इह गहणं सेमयाण भवे' [गा.३७३६] त्ति । एवं स्त्रीष्वपि ॥ ४५ दा। ननु नगमाः मोउविधाः श्रते श्रयन्ते तत्कथमत्र दशैवोक्ताः १, सत्यं, दशैव तदाः प्रव्रज्याया अयोग्याः ततम्त एवोक्ताः, शेषाः पुनः षट् दीक्षायोग्या एव । तथा चोक्तम् 'वद्धिए चिप्पिए चेव, मंतोसहिउवहए । इसिसत्ते देवसत्ते य, “पवावेज्ज नपुंसए ॥१॥ अस्याः -आयत्या राजान्तःपुरमहलकपदनाप्स्यादिनिमित्तं यस्य बालत्वेऽपि छेदं दत्त्वा वृषणौ गालितो भवतः स पर्द्धितकः । यस्य तु जातमात्रम्याङ्गुष्ठागुलीभिर्दयित्वा वृपणौ द्राव्येते स चिरिपतः। एतयोश्चैवं कृने सति किल नपुंसकवेदोदयः सम्पद्यते । तथा कम्यचिन्मन्त्रसामर्थ्यादन्यस्य तु तथावि. धौषधीप्रभावात् पुरुषवेदे स्त्रीवेदे वा समुपहते सति नपुंसकवेदः समुदेति । तथा कस्यचिन्मदीयतपःप्रभावानपुसको भवत्वयमिति ऋषिशापात् । तथा कस्यचिद्देवशापात्तदुदयो जायते । इत्येतान् पट् नपुंसकान् निशीथोक्तविशेषलक्षणसम्भवे सति प्रव्राजयेदिति ॥१०॥ १०९ द्वारे दीक्षानहीं नपुंसकाः गाथा ७९३. ७९४ प्र.आ. २३२ १जाते-सि. वि. जे जति-इति निशीथचौँ पाठः ॥ २ गइणा-मु. ॥ ३ मंत ओसहि० सि.वि. धर्मसं. वृत्तौ च ॥ ४ पयावेजा-मुः।। ५ तुलना-निशीशचुणिः गा.३६०० ॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy