SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके 1188/1 वेदं धारयितु' न शक्नोति २ | तथा क्लीव: - असमर्थः स चतुर्धा दृष्टि शब्दाऽऽश्लिष्ट निमन्त्रणाक्लीबभेदात् । तत्र यो विवाद्यवस्थं विपक्षंक्ष्क्षुभ्यति स दृष्टिक्लीवः । यस्तु युवतिशब्दं श्रुत्वा क्षुभ्यति स शब्दक्लीवः । यः पुनः पुरन्धीfreeगूढो frefore तं विधातु ं न शक्नोति स यथाक्रममाश्लिष्टक्लीवो निमन्त्रितलीय विज्ञेयः ३ | यस्य तु मोहोत्कटतया सागारिकं नृपणों वा कुम्भ' वदुत्सूनौ भवतः स कुम्भी ४ । तथा यस्य प्रतिसेव्यमानां नित विलोक्य प्रकाममर्ष्या समुत्पद्यते स ईर्ष्यालुः ५ तथा चटकदुकट वेदताऽभीक्ष्णं प्रतिसेवनाप्रसक्तः शकुनिः ६ । तथा मैथुनमासेव्य बीज निसर्गे सति यः श्रान इव वेदोत्कटतया जिल्ह्वालेहनादिनिन्धकर्मणा सुखमात्मनो मन्यते स तत्कर्मसेवी ७ । तथा यस्य पक्ष - शुक्लपक्षेऽतीव मोहोद्भवो भवति अपक्षे च कृष्णपक्षे स्वल्पः स पाक्षिकापाक्षिकः ८ । तथा यः शुभगन्धं मन्वानः स्वकीयं लिङ्ग' प्रिति स सौगन्धिकः ९ । तथा यो वीर्यपातेऽपि कामिनीमालिङ्गय तद्गेषु कक्षोपस्थादिष्वनुप्रविश्यैव तिष्ठति स आसक्तः १० दण्डकादीनां च परिज्ञानं तेषां तन्मित्रादेव कथनादेरिति । ननु पुरुषमध्येऽपि नपुंसका उक्ता १ वत्स्तब्ध इति धर्मसं वृत्तौ । प. ६ ] पाठः ॥ १०९द्वारे दीक्षानही नपुंसकाः गाथा ७९३ ७९४ प्र. आ. २३.२ ॥४४॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy