SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ प्रवचन- सारोदारे प्रतिकारप्रशस्तिः प्र. आ. सटीक द्वितीयः IF७३11 यावदेनद्विजयते भुवनत्रयं-वर्ग-मयं पाताललक्षणम् , रवि-शशि-सुमेरुगिरियुक्त-दिनकरतुहिनकरसुरगिरिपरिगतं तावदयं प्रवचनसारोडारग्रन्थो बुधैः-तत्वावबोधयन्धुरबुद्धिभिः पठयमानी नन्दतुशिष्यप्रशिष्यपरम्पगप्रचारितरूपा समृद्धिमासादयतु ॥१५६६11 (ग्रन्थाग्रं १८०००) इति श्रीसिद्धसेनसूरिविरचिता प्रवचनसारोडारवृत्तिः समाप्ता ॥ सिद्धान्तादिविचित्रशाम्बनिकरच्यालोकनेन क्वचित् , क्वाप्यास्मीगुरूपदेशवशतः स्वप्रज्ञयाच क्वचित । अन्येऽस्मिन् गहनेऽपि शिष्यनिवस्त्यर्थमभ्यर्थिनस्तत्त्वज्ञान विकाशिनीमहमिमा वृत्ति सुबोघा व्यधाम् ॥३॥ मेधामन्दतया चला चलनया बिनम्य शिष्यावलीमा यतिपादनादिविषयच्याक्षेपभूयस्तया । यत्मिदान्तविरुदमत्र किमपि प्रन्धे निबद्धं मया, तद् भृतावहितेः अपश्चिाहतः शोध्यं सुधीभिः स्वयम् ॥२॥ श्री चन्द्रगच्छगगने प्रकटितमुनिमण्डलप्रभाविभवः । उदगानबीन महिमा श्रीमदमयदेव मूरिरविः ॥ साकिकागत्यविम्ताग्मिन्प्रज्ञाचुर कैश्विरम् । वधने पीयमानोऽपि येषां चादमहार्णवः । नदनु धनेश्वरसूरिर्जबे य: प्राप पुण्डरिकाख्यः । निर्मथ्य वादजलधिं जयश्रियं मुञ्जनपपुरतः ॥५॥ भास्वानभूमवीना श्री मदजितसिंहसूरिरथ यस्य । तपमोल्लामितमहिमा झानोद्योतः क्वनः स्फुरितः ॥६॥ श्री वर्धमानसूरिस्ततः पर गुणनिधानमनिष्ट । अतनिष्ट सोममृतेरपि यस्य सदा कलाविभवः ॥७॥ अथ देवचन्द्रसूरि श्रीमान गोमिर्जगज्जनं धिन्वन् । रजनीजानिरिवाजनि नास्पृश्यत यः परं तमसाबा श्रीचन्द्रप्रमनिपतिरवति स्वततः स्वगच्छमछमनाः अचलेन येन महता सुचि चक्रे चमोटरसा
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy