SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोदारे लटीके द्वितीय: ॥६७४। t अथ मद्रभुवोऽभूवन् श्रीमद्रेश्वरः । ये दघुर्विधुतारीणि तपसि च यशांसि च ॥१०॥ शिष्यास्तेषाम मवन् श्रीमद् जितसिंह सूरयः शमिनः । भ्रमरहितैः कुसुमैरिव शिरसि सदा यैः स्थितं गुणिनाम् । ११ । श्री देवप्रभसूरप्रभवोऽभूवनथोन्मथितमोहाः | सूरपुरेखा येषामाचैव बभूव भूवलये ॥१२॥ अप्रमेयप्रमेयोर्मिनिर्माणेऽर्णवसन्निभाः । यैः प्रमाणप्रकाशोऽयं, मध्यते विबुधैर्ननु ॥१३॥ श्री श्रेयांसचरित्रादि प्रबन्धाङ्गनसङ्गिनी पाणी लास्यतुल्लारक कस्य नोपमादधे ९ ||१४|| प्रज्ञावैभव' मणादहरहदें वेज्य सब्रह्मभियैर्वाग्वक्ष विनेयवृन्दहृदय क्षेत्रान्तरुप्तं तथा नित्याभ्यामघनाम्बुषृष्टिघटनादङ्कुरितं पूर्णतामायातं फलति स्म वादिविजयैर्दत्तप्रमोदं यथा || १५ || नाप्लाव्यंत कति स्मयोद्धुरधियो यद्गद्यगुम्फोर्मिभिः यद्वाग्भवमङ्गिभिः कति नहि प्राप्यन्त हर्ष नृपाः । मुद्रा कति न चानीयन्त चित्रं जना, यद्वा किं बहु जन्यितेन निखिलं यत्कृत्यमत्यद्भुतम् ॥ १३॥ तेषां गुणिषु गुरुणा शिष्यः श्रीसिकसेनसूरिरिमाम् । प्रवचनसारोवारस्य वृत्तिमकरोदतिस्पष्टाम् ॥१७॥ "करिसागर विसङ्ख्ये १२४८ श्रीविक्रमनृपतिवत्सरे चैत्रे पुष्यावर्कदिने शुक्लाष्टम्यां वृत्तिः समाप्ताऽसौ ॥ १८ ॥ तारकमुक्तोच्चले शशिकलशे गगनमरकतच्छत्रे । दण्ड इव भवति यावत् कनकगिरिर्जयतु तावदियम् ॥१९॥ इति श्रीमने मिश्चंद्रसूरीश्वरनिर्मितः श्रीमत्सिद्धसेन सूरिपुरंदर सूत्रिततत्वज्ञान विकाशिनीवृत्तिसहितः १ अ. सु. ॥ २ श्री देवमद्रसूरि. सि. ॥ १० से. सि ॥ ४ इतोऽसि प्रती- "सूत्रसमं सर्वसंश्वया पंचामं १०० प्रवचनसारोशारसूत्रवृत्तिसहितं पुस्तकं समाप्तम् ॥ ● श्री प्रवचनसारोद्धारः समाप्तः पृथिकारप्रशस्तिः प्र. म. ४४८ ॥६७४॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy