________________
प्रवचनमागद्धा
सटीक
द्वितीय
समयरयणायराओ 'रयणाई पिव 'सयरथदाराई । निउणनिहालणपुच्छ गहिर्ड संजत्तिएहिं व ॥१७॥
२७६ द्वारे पदयणसारुडारो रहओ सपरावयोहकज्जमि ।
मूलकारजंकिंचि इह अजुत्तं पहुस्सुआ तं विसोहंतु ॥९८|| 'जुम्म ।
प्रशस्तिः
आशी: धर्म:-सर्वत्रप्रणीतः स एव जीवादिपदार्थाधारत्वेन धरा-पृथिवी तस्या यदुद्धरणं- 'स्वरुपभ्रशर.
टीकाक्षणाद्यथास्थितत्वेनावस्थापनं तद्विषये महावराहा-आदिवराहा ये श्री जिनचन्द्रग्यस्तच्छिष्याणां
प्रशस्तिः श्रीआग्नदेवसूरीणां पादपङ्कजपराग:-क्रमकमलकिजल्कभूतः श्रीमद्विजयसेनगणधरकनिष्ठर्यशोदेव
गाथा सुरीणां च ज्येष्टैः श्रीनेमिचन्द्रसूरिभिः सविनयं शिष्यभणितः सांयात्रिक रिव-प्रावहणिकैरिव समय-१५९५-९ रत्नाकरात-सिद्धान्तसमुद्राद्रत्नानीव सदानि-शोभनाभिधेयानि षट्सप्तत्युत्तरद्विशतसङ्ख्यानि द्वाराणि निपुणनिमालनपूर्व गृहीत्वा प्रवचनसारोद्धारो नाम ग्रन्थः स्वपरावयोधकार्यनिमित्तं रचितो-निर्मितः, यच्चेह किश्चिदयुक्तमुक्तं तद हुश्रुता विशोधयन्तु ।। इह यद्यपि यद्भवितव्यं तदेव भवति तथापि शुभाशय.
प्र. आ.
४४८ फलत्वाच्छोमनार्थेवाशंमा विधेयेति दर्शनार्थमाशंमा कुर्वन्नाह ---
जा विजयइ भुवणत्तयमेयं रविससिसुमेरुगिरिजुत्तं । पवयणसारुहारो ता नंदर 'वुह पडिज्जतो ॥१५९९॥
॥६७२॥ १रयणाण-मु. । रयणाईजे. ता. सि-।।२ समत्थदाराइ-मु.। सयथदाराई-ता.जे.सि. 1 प्रवचनसारोद्धारः समाप्तः।। १६०६-ला.॥ ४ स्वरूपभ्रशलक्षण. सि. ॥५बहु-मुः।बुर-जे. RI