SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ Saamsamwammam २७६ द्वारे सिद्धगुणाः ""से न दोहे न वट्टे न तसे न चउर से न परिमंडले न किण्हे न नीले न लोहिए न हालिद्दे न सुक्किले सुन्भिगंधे न दुभिगधे न तिचे न कडुए न कसाए न अंबिले न महुरे न ककखडे न मउए न वचन | गरुए न लहुए न न सीए न उण्हे न निद्धे न लक्खे न काए न मंगे न रुहे न इत्थीए न पुरिसे न नसे" [.५] इत्यादि। __ एतच्च सिद्धगुणप्रतिपादकद्वार प्रकृष्टमङ्गलभृतं शास्त्रस्य शिष्य प्रशिष्यादिवंशगतत्वेनाव्यवच्छिद्वतीयः तिर्भूयादिति अन्तमङ्गलत्वेन पर्यन्ते मूत्रकारेणोपन्यस्तमिति ॥९३-९४।२७६।। तदेवं व्याख्यातानि पटसप्तत्यधिकद्विशतमख्यानि द्वाराणि, तद्वयाख्यानाच्च समर्थितः समग्रो रोद्वारे गाथा १५१३-४ ६७१॥ ऽप्ययं ग्रन्थः । प्र. आ. ४४२ सांप्रत प्रस्तुतप्रकरणकर्ता निजान्वयप्रकटनपूर्वकं स्वकीयं नामप्रदर्शयन्नेतन्प्रकरणे कारणमात्मनोऽनुद्धतत्वं च प्रतिपादयितुमाह धम्मधमतरणमहावराहजिणचंदसूरिसिरसाणं । सिरिअम्मएक्सूरीण पायपंकयपराएहिं सिरिविजयसेणगणहरकणिजसदेवसूरिजिडेहिं । "सिरिनेमिचंदसूरिहिं सविणयं सिस्सभणिएहि ॥१६॥ १ तुला-भावहारि.प.६६३ ॥ २ धम्मधुरचरण मु.। धम्मधरधरण-सि । धम्मघद्धरण ता. " ३ सूरिनेमि.मु.॥ ॥६७१॥ ENSIMM ONS
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy