SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ . प्रवचनसारोद्धारे सटीके २७६ द्वारे सिद्धगुणाः द्वितीयः Bण्ड गाथा१५९३-४ ६७० अथवा प्रकारान्तरेणकत्रिंशत्सिद्धगुणानाह-'पडिसेहे''त्यादि, प्रतिषेधेन-निषेधेन-संस्थानवर्ण-गन्ध-स-स्पर्शवेदानां क्रमेण पञ्च-पञ्च-द्वि-पञ्चाऽष्ट-त्रिभेदानां तथा अकाया-ऽसङ्गारुहपदत्रितयेन चकत्रिशसिद्धगुणा भवन्ति । तत्र संतिष्ठन्ते एभिरिति संस्थानानि आकाराः; तानि च पश्च परिमण्डल-वृत्तव्यत्र-चतुरस्रा-ऽऽयतभेदात , नत्र परिमण्डलं संस्थानं बहियत्ततावस्थितप्रदेशजनितमन्तःशुषिरं यथा वलयस्य तदेवान्तः पूर्ण वृत्तं यथा दर्पणम्य व्यस्र-त्रिकोणं यथा शृङ्गाटकस्य चतुरखं-चतुष्कोणं यथा स्तम्भाधारकुम्मिकायाः, आयतं-दीर्घ यथा दण्डस्य । घन प्रतरादिप्रतिभेदव्याख्या च 'बृहदुत्तराध्ययनटीकादिभ्योऽवसेया । तथा वर्णः पत्र श्वेत-पीत-क्त-नील कालभेदात् । गन्धो द्विधा-सुरभीतरभेदात । रमाः पञ्च तिक्तकटुकषायाम्लमधुरभेदात । म्पर्शा अष्टी गुरु लघु-मृद्-कश-शीतोष्ण-स्निग्ध-रुक्षभेदात् । वेदात्रयः स्त्री-पुनपुसकभेदात् । तथा मिद्धा अकाया-औदारिकादिकायपञ्चकविप्रमुक्ताः, तेषां मिद्धत्वप्रथमममय एव सर्वात्मना व्यक्तत्वात् । तथा प्रसङ्गा-बाह्याभ्यन्तरसङ्गरहितत्वात् । तथा अरुहान रोहन्ति भूयः संसारे समुत्पद्यन्ते इन्यरुहाः । संमारकारणानां कर्मणां निर्मूलकाकषितत्वात् । उक्तं च-- दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाङ्कुरः । कर्मचीजे तथा दग्धे न रोहति भवाङ्कुरः ॥१॥" तिचार्थे अप. कारिका ८] तदेवमष्टाविंशतिसङ्ख्यानां संस्थानादीनां निषेधादकायत्वासङ्गवारुहत्वविधानाच्च सिद्धानामेकत्रिंशदुगुणा भवन्ति । संस्थानाद्यमावाकायत्वादिसद्भावौ च सिद्धानां सुप्रसिद्धावेव, तथा चाचाराङगे १ भम्ययन.१ नियुक्तिगाथा ३८ ३९ ॥२ स्त्री नसक. सि. । । प्र. आ. ४४७ ॥६७०॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy