SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके रोमकाः, पारसाः, खसाः, खासिकाः, 'द्रुम्बिलकाः, लकुशाः, बोकशाः, मिल्लाः, अन्ध्राः, पुलिन्द्राः, कमा, भ्रमररुचाः 'कोपाकाः, चीनाः, चञ्चुकाः, मालवाः, द्रविडाः, कुलार्धाः, केकया:, किराताः, २७ द्वारे यमुखाः, ग्वरमुखाः, गजमुखाः, तुरङ्गमुखाः, मिण्ढकमुखाः, हयकाः, गजकर्णाश्चेत्येते देशा अनार्याः, अनार्यदेशाः आराद्-दरेण हेयधर्मेभ्यो याता:-प्राप्ता उपादेयधमैं रित्यार्याः । 'पृपोदरादय' [सिद्धहेम०३/२/१५५] इति गाथा रूपनि पनिः, सतिपरसा कार्याः, शिष्टासमतनिखिलव्यवहारा इन्यर्थः । न केवलमेत एव, किंवपरेऽप्येवंप्रकारा बहवोऽनार्या देशाः प्रश्नव्याकरणादिग्रन्थोक्ता विजेयाः ॥८३॥८४८५॥ - अथ सामान्यतोऽनार्यदेशस्वरूपमाह-'पावे'त्यादि, एते मर्वेऽप्यनायदेशाः 'पापा' पापम् प्र. आ. अपुण्यप्रकृतिरूपम् , तद्वन्धनिबन्धनत्वात्पापाः, तथा चण्डं-कोपोन्कटतया गैद्राभिधानरसविशेषप्रवर्तित ४४६ वादतिगेंद्रं कर्म-ममाचरणं येषां ते चण्डकर्माणः । तथा न विद्यते घृणा-पापजुगुप्सालक्षणा' येषां ते निघृणाः, तथा निरनुतापिन:-समासेवितेऽप्यन्ये मनागपि न पश्चात्तापभाज इति भावः, किंच-येषु धर्म इत्यक्षराणि स्वप्नेऽपि सर्वथा न जायन्ते , केवलमपेयपाना-ऽभक्ष्य भक्षणा-गम्यगमनादिनिरताः शास्त्राद्यप्रतीतवेषभाषादिसमाचाराः सर्वेऽप्यमी अनार्य देशा इति' ||८६-२७४॥ ||६६५॥ १म्बिला:सि. R॥२कोका-मु.॥ ३ तुक्षा-प्रशापनासूत्रवृत्तिः प.५५ ॥ ४ -सि. ते-सि. R! ६ तुला-क्लेच्छास्तु शाका यवना: शबराबरा भपि। काया मुरुण्डा उदारच गोडा: पक्वणकामपि ॥६॥ भरपाका हुणाश्च रोमकाः पारमा भपि । खसार खाधिका होम्बिनिकाच कुसा मपि ॥६॥ मिला मन्धा बुखसाश्च पुजिन्दा: क्रौनका भपि । भ्रमररूताः कुबारक, चीन-चचुक-मालवा: ॥६५॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy