________________
सारोद्धार मटीके
'सम्प्रति 'आयरियस' चि पञ्चसप्तत्यधिकविश्चततमं द्वारमाह
रायगिह मगह चंपा अंगा २ तह तामखित्ति वंगा य३ । कंचणपुरं कलिंगा ४ वणारसी व कासी य ५ ॥८॥
२७५द्वा आर्यदेशा गाथा
द्वितीयः
॥६६३॥
प्र. प्रा.
mittiala
द्रविडाश्च कुलक्षाश्च, किराता: कैकया अपि । त्यमुखा गजमुखास्तुरगा-जमुखा भपि ॥६॥ उगवण गमक अनार्या अपरेऽपि हि। मां येषु न जानन्ति धर्म इत्यक्षरायपि ॥६५३।।
॥इति त्रिषष्टिशलाकापुरुषचरिते द्वितीये पर्वणि तृतीयसमें ।। ५ सुक्षा-"द्विधाऽऽर्य-लेश्छमेवास ते, तत्रार्याः परिधाहक्षेत्र-जाति-कुल-कम-शिल्प-भाषाविभेदतः॥६६॥ क्षेत्रायः पश्चदशसु बायते कर्मभूमिषु । सत्रेह मारते सार्धपञ्चविंशनिदेशजाः ॥६६।। ते चायंदेशा नगरेकपलक्ष्या इमे यथा । राजगृहेण मगधा मङ्गदेशस्तु चम्पया ॥६६६॥ बना पुनस्ताम्रलिप्त्या धाराणस्या र काशयः । कानपूर्या कलिकाः साकेतेन च कोसलाः ॥६६॥ कुरको गजपुरेण शौर्येण च कुशातकाः । काम्पीस्येन च पश्चाला, अहिछत्रेण बाजालाः ॥६६८।। विदेहास्तु मिथिण्या, द्वारवत्या सुराष्टकाः । वत्सारच कौशाम्बीपुर्या, मलया भद्रिलेन तु ॥६६९।। नाम्दीपुरेण सन्दर्मा वरुणाः पुनरच्छया । वैराटेन पुनर्मत्स्याः , शुक्तिमत्या च चेयः ॥६७०॥ दशार्णा मृत्तिकावत्या, बीतभयेन सिन्धयः । सौवीरास्तु मथुरथा, सूरसेनास्तु पापया ॥६७१॥ माया मासपुरीवर्ताः, श्रावस्त्या च कुणालकाः । कोटीवर्षेण लाटाश्च श्वेतव्या केतकार्धकम ॥६७२।। मायदेशा ममी एर्मिनगरेहपतक्षिताः । तीर्थकृपपरभृत-कृष्ण-वलानां जन्म येषु हि ॥६७३॥
॥ इति विषष्टिशन कापुडपचारिसे द्वितीयपर्वणि तृतीयसमें।।
A