________________
प्रवचनसारोद्धारे मटीके
द्वितीयः
तत्र च भगवन्तमालोकितसमस्तलोकालोकमालोक्य परिनिष्ठितप्रयोजनः पुनरागत्य तमेव देशं यत्र प्राम्ग
॥ २७४ द्वारे च्छतौदारिकमनावराधबुद्धया न्यासकवनिक्षिप्तं स्वप्रदेशजालावबद्धं तदवस्थमास्ते ततो याचितोपकरणवद्वि
अनार्यमुच्याहारकमुपसंहृत्यात्मप्रदेशजालं द्रागौदारिकमेवानुप्रविशति । एष च प्रारम्भात्प्रभृति विमोचनावसानः
देशाः सोऽप्यन्तमूहर्तपरिमाणः कालो भवतीति ॥८॥२७३॥
गाथा साम्प्रतं 'देसा अणारिय' ति चतुःसप्तत्युत्तरद्विशततमं द्वारमाह
सग जवण सबर पल्पर काय 'मुझडोह 'गोड पक्कणया। 'अरषाग होण रोमय पारस स्वस खासिया चेव ॥८३||
प्र.पा. दुबिलय लउस बोकस 'भिल्लंघ पुलिंद कुच 'भमररुआ।
४४५ कोवाय चीण खंचय मालव दमिला कुलग्धा या ॥४४॥ केकाप किराय हयमुह स्वरमुह गयतुरयमिंदयमुहा य । हयकन्ना गयकन्ना अन्नेऽपि अणारिया पहवे ॥४॥ पावा य चंरकम्मा अणारिया निग्घिणा निरणतावी ।
धम्मोत्ति अक्खराई सुमिणेऽपि न नज्जए जाणं ॥८६॥ शकाः, यवनाः, शवराः, पराः कायाः, मुरुण्डाः, उड्डाः, गोडाः, “पक्कण गाः, अम्बागाः, हणाः, महोड-ता.॥२ गोण- मु.॥ गो-a1. सि.॥३ अरवागा-सि.॥ ४ बउस-सा. कुस-सि.॥ मिलिंघ-सि. B.॥६ ममरमया कोवाय वीय-सि. R.11 . पक्वणका:-सि.।।
Ratnana
healtulatest