SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ प्रवचन सटोके द्वितीयः २७२द्वा आहारक शरीरस्वरूपम् गाथा उत्कर्षतः सहस्रनवकम् । अवगाहना चाहारकशरीरस्य जघन्यतोऽपि' देशोना-किश्चिदना रनिः-दृम्तः, तथाविधप्रयत्नभावतस्तथाऽऽरम्भकद्रव्यविशेषनश्च प्रारम्भसमयेऽपि तस्या एतावत्या एव भावात् । न चौदारिकादरिवामुलासङ्ख्येयभागमात्रता प्रारम्भकाले इति भावः । उत्कप्तः पुनः परिपूर्णा रस्निः । उक्तं च समवायागे-- ___ "आहारगसरीरस्स जहन्नेणं देसूणी' रयणी, उकोसेणं पडिपुण्णा रयणी" [ ]ति ॥८॥ साम्प्रतमेकजीवस्य सर्वमवेष्वेकभवे च कियन्त्याहारकशरीराणि भवन्तीत्येतत्प्रतिपादनायाह'चत्तारी' त्यादि, चतुर्दशपूर्वधरः संमारे निवसन्नुत्कर्षतोऽपि वारचतुष्टयमेवाहारकशरीरं करोति । चतुर्थवेलायां कृते तद्रव एच मुक्त्यवाप्तेरिति भावः । एकस्मिन्तु भवे वारद्वयमेवेति ॥८॥ अथ चतुर्दशपूर्वधरोऽपि किमर्थमाहारकशरीरमारचयति ।, उच्यते, तीर्थकरपादपीठोपकण्ठगमनाय, तदपि किंनिमित्तमित्यत आह-'तित्थयरे त्यादि, तीर्थकरद्धिसंदर्शनार्थम् अर्थावग्रहण हेतोर्वा, यदा संशयव्यवच्छेदार्थ जिनपादमूले चतुर्दशपूर्व विदो गमनं भवति । इदमैदम्पर्यमत्र-सकलत्रैलोक्यातिशायिनीमष्टमहाप्रातिहार्यादिकामनुपमामाईती समृद्धिमखिलामालोकयितुमुत्पन्नकुतूहलस्तथाविधान् वा नवनवार्थसार्थान् जिघृक्षुः अथवा कस्मिंश्चिदर्थेऽत्यन्तगहने संदिहानस्तदर्थविनिश्चितये कश्चिच्चतुर्दशपूर्वविद्विदेहादिक्षेत्रवर्तिवीतरागचरणकमलमूलमाहारकशरीरेण समुत्सपत्ति । न खल्यौदारिकेण वपुषा शक्यते तत्र गन्तुम् , iminiminimlamTORITRIPATRI K १०ऽपि-मुनास्ति ॥ २णा-मु.॥ AAN
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy