________________
प्रवचन
सटोके द्वितीयः
२७२द्वा आहारक शरीरस्वरूपम् गाथा
उत्कर्षतः सहस्रनवकम् । अवगाहना चाहारकशरीरस्य जघन्यतोऽपि' देशोना-किश्चिदना रनिः-दृम्तः, तथाविधप्रयत्नभावतस्तथाऽऽरम्भकद्रव्यविशेषनश्च प्रारम्भसमयेऽपि तस्या एतावत्या एव भावात् । न चौदारिकादरिवामुलासङ्ख्येयभागमात्रता प्रारम्भकाले इति भावः । उत्कप्तः पुनः परिपूर्णा रस्निः । उक्तं च समवायागे-- ___ "आहारगसरीरस्स जहन्नेणं देसूणी' रयणी, उकोसेणं पडिपुण्णा रयणी" [ ]ति ॥८॥
साम्प्रतमेकजीवस्य सर्वमवेष्वेकभवे च कियन्त्याहारकशरीराणि भवन्तीत्येतत्प्रतिपादनायाह'चत्तारी' त्यादि, चतुर्दशपूर्वधरः संमारे निवसन्नुत्कर्षतोऽपि वारचतुष्टयमेवाहारकशरीरं करोति । चतुर्थवेलायां कृते तद्रव एच मुक्त्यवाप्तेरिति भावः । एकस्मिन्तु भवे वारद्वयमेवेति ॥८॥
अथ चतुर्दशपूर्वधरोऽपि किमर्थमाहारकशरीरमारचयति ।, उच्यते, तीर्थकरपादपीठोपकण्ठगमनाय, तदपि किंनिमित्तमित्यत आह-'तित्थयरे त्यादि, तीर्थकरद्धिसंदर्शनार्थम् अर्थावग्रहण हेतोर्वा, यदा संशयव्यवच्छेदार्थ जिनपादमूले चतुर्दशपूर्व विदो गमनं भवति । इदमैदम्पर्यमत्र-सकलत्रैलोक्यातिशायिनीमष्टमहाप्रातिहार्यादिकामनुपमामाईती समृद्धिमखिलामालोकयितुमुत्पन्नकुतूहलस्तथाविधान् वा नवनवार्थसार्थान् जिघृक्षुः अथवा कस्मिंश्चिदर्थेऽत्यन्तगहने संदिहानस्तदर्थविनिश्चितये कश्चिच्चतुर्दशपूर्वविद्विदेहादिक्षेत्रवर्तिवीतरागचरणकमलमूलमाहारकशरीरेण समुत्सपत्ति । न खल्यौदारिकेण वपुषा शक्यते तत्र गन्तुम् ,
iminiminimlamTORITRIPATRI
K
१०ऽपि-मुनास्ति ॥ २णा-मु.॥
AAN