SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ प्रवचन- । सारोद्वारे पातालकलशस्वरूपं द्वितीयः माथा १५७१.१ विष्कम्भतो हीयमाना हीयमाना उपरि-मुखमले दश योजनसहस्राणि विष्कम्भत इति ॥७३॥ साम्प्रतमेतेषां पातालकलशानामधिपतीन देवानाह-एतेषां पातालकलशानामधिपतयः सुराः पन्योपमस्थितयो महर्षिका इमे-एवंनामानः । तद्यथा-वडवामुखे कालः, केयूरे महाकालः, यूपे वेलम्बः, ईश्वरे प्रभञ्जन इति ॥७॥ सम्प्रति लघुपातालकलशवक्तव्यतामाह-'अन्नेऽवी'त्यादिगाथाद्वयम् , लवणे-लवण समुद्र तेषा पातालकलशानामन्तरंषु तत्र तत्र प्रदेशेषु बहरोऽन्येऽपि झुल्ला-लघवः पाताला:- पातालकलशाः, चुल्लालिजाम्थिना-'लपिडकमंस्थानमंस्थिताः मन्ति । तत्र सर्वेषामपि सर्वमाथा सप्त महमाण्यष्टी शनानि चतुरशीन्युत्तराणि । एकैकस्य महापातालकलशस्य परिवारे एकसप्तत्यधिककोनविंशतिशतसङ्ख्याना लघुपातालकलशाना भावादिति ।।७५॥ एते च लघुपातालकलशाः प्रत्येकमपन्योपमस्थितिक देवः परिगृहीताः । सम्प्रत्येतेषां प्रमाण माहसर्वेऽपि लघुपातालकलशा मृले-बुध्ने उपरि-मुखे प्रत्येक योजनशतं विस्तीर्णाः । मध्ये-मध्यभागे जठरप्रदेशे दश शतानि-दश योजनशतानि विस्तीर्णाः, तथाऽवगाढा भूमौ प्रविष्टाः सहस्र-योजनसहस्रम् , तथा 'सिं' ति एतेषां लघुरातालकलशाना कुड्यानि-ठिक्करिका बाहत्यमधिकृत्य दशयोजनकानिदशयोजनप्रमाणानि ॥७॥ सम्प्रति गुरूणां लघूनां च पातालकलशाना बावादिविभागमाह-'पायालाणे' त्यादिगाथात्रयम् , १ लघुषिहडक. सि.॥ प्र.आ. ४४४ 1६६० Pincid .
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy