SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ वचन रोद्वारे टीके तीयः १६५५| तथा नवनवमिकाय प्रतिमाय नव नवकानि भवन्ति, नत्र प्रथमे नवके प्रतिदिनमेकैका दत्तिः, द्वितीये नवके प्रतिदिनं इति प्रतिदिनं दनित्रयम् एवमेकदत्तिवृदा तावदवसेयं tarah नवके प्रतिदिनं नव नव दत्तयः अत्र काशीतिर्दिनानि । 1 1 , तथा दशदशमिकायां प्रतिमार्यां दश दशकानि भवन्ति, तत्र प्रथमे दशके प्रतिदिन मेका दत्तिर्गृद्यते द्वितीये दशके प्रतिदिनं दत्तिद्वयम् एवमेकैकदत्तिवृद्धया तावन्नेतव्यं यावदृशमे दशके प्रतिदिनं दश दश दत्तयः | अत्र दिनानां शतमेकम् । तदेवं नवभिर्मामैश्वतुर्विंशत्या दिनेश्वतस्रोऽप्येताः प्रतिमाः समाप्यन्ते । अष्टाष्टमिकायामष्टाशीत्युत्तरे दे ssa fear प्रतिमायां दचिपरिमाणं पण्णत्यधिकं शतम्, शते दत्तनाम्, नत्रनवमिकायां पश्चोत्तराणि चत्वारि शतानि । दशदशमिकाय पञ्चाशदधिकानि पञ्च शतानि दत्तीनामिति ३० ||३१||६२ ॥ ३३ ॥ " इदानीमाचाम्लवर्धमानं तपः प्राह- 'एगे 'त्यादिगाथाद्वयम् एकादिकान्येकैकवृद्धिमन्ति पर्यन्ताHerefore म्लानि क्रियन्ते यावत्तेषामाचाग्लानां शतं परिपूर्ण भवति । एतदाचाम्लवर्धमाननामक महा तपश्चरणम्, आचाम्लं वर्धमानं यत्र तपश्चरणे तदाचाम्लवर्धमानम्, अयमर्थः प्रथमं तावदाचाम्लं क्रियते तत उपवासः, ततश्च द्वे आचाम्ले पुनरुपवासः, त्रीण्याचाम्लानि पुनरुपवासः, चत्वार्याचाम्लानि पुनरुपवासः, पञ्च आचाम्लानि पुनरुपवासः, एवमुपवासान्तरितान्ये कोत्तरवृद्धया तावदाचाम्लानि वर्धनीयानि यावत्पर्यन्ते शतसाचाम्लानां कृत्वा एकमुपवासं करोतीति । इह च शतं चतुर्थानां तथा पञ्चाशदधिकानि पञ्च सहस्राण्याचाम्लानां भवन्ति । उभयमीलने वर्षाणि चतुर्दश मासास्त्रयो दिनानि च विंशतिरिति ३१ ।।६४-६५॥ २७१द्वारे विविधाः तपोमेदाः गाथा १५०९ १५७० प्र. आ. ४४२ ॥३५५॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy