________________
प्रवचनसागमारे सटीके
द्वितीयः
॥६५४॥
१५७०
"पढमे सत्तए एक्केरकं भोयणस्स दत्ति पडिगाहेइ एक्के पाणयस्स, एवं जाव सत्तमे सत्त
२७१द्वा दत्तीउ भोयणस पडिगाहेइ 'सत्त पाणयम्से" [अन्तकृतशाङ्गसूत्र ८.३१२१ प. २८ B ]त्यादि ।
विविधाः . अन्ये पुनरन्यथा प्रतिपादयन्ति प्रथमे सप्त के प्रथमदिवसे एका दनि गहणति, दितीये द्वे, तृतीये
तपोमेदा: तित्र , चतुर्थे चतस्रः, पञ्चमे पञ्च, पष्ठे पट , सप्तमे सप्त । एवं द्वितीये तृतीये चतुर्थे पत्रमे पष्ठे सप्तमे
गाथा च मप्लके द्रष्टव्यम् , उक्तं च व्यवहारमाध्ये"अहवा एकोक्कियं दत्तिं जा मत्तेफेकम्म मत्तए । आएमो अन्थि एसोऽधि" [ ] ति । तदेव
१५०९. मेकोन पश्चाशता वासरेरियं मातमतिका प्रतिमा भवनि । सप्त सप्तका दिनाना यम्यां सा सप्तमप्तकिका, सप्तशमककारस्य मकारः प्राकृतत्वात् । अथवा सप्त मनमानि दिनानि यस्यां सा सप्तसप्तमिका । यस्यां हि
प्र. आ. सप्त दिनमप्तकानि भवन्ति तम्या मप्त मप्तमानि दिनानि भवन्त्येवेति । - तथा अष्टाष्टमिका, नवनवमिका, दशदशमिका च प्रतिमा एवं-प्रामुक्तप्रकारेणेव द्रष्टव्या । नवरं. केवलमयं विशेषः-अष्टक-नवक दशकद्धिभिः सह प्रत्येकं दत्तिर्वर्धते । इदमुक्तं भवति-अष्टाष्टमिकायां प्रतिमायामष्टावष्टकानि भवन्ति । तत्र प्रथमेऽष्टके प्रतिदिनमेकैका दतिगृह्यते, द्वितीयेऽष्ट के प्रतिदिनं द्वे दत्ती, एवं तृतीये तिस्रः, चतुर्थे चतस्त्रः, एवमेककदत्तिवद्धथा तावदवगन्तव्यं यावदष्टमेऽष्टके प्रतिदिनमटावष्टी दत्तयो गृह्यन्ते । अस्यां हि चतुःपष्टिर्दिनानि भवन्ति । "
॥६५॥ सन सत्त-सि.॥ २ तुला- सप्तसत्तमिया गं भिक्खूपरिमा एगणपनए राइदियहि पगेण एवएणं मिक्खा- ।
SANJAVITTH
Serial Sare
SS
HERO5MONTHI
RPORASTRAMA
MARRIA
२
RESHERE