SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ वनमध्याय 'चन्द्रप्रतिमायाँ बहुलपक्ष आदौ क्रियते, तन एवं भावना-चहलपक्षस्य प्रतिपदि प्रवचन- | चन्द्रविमानस्य चतुर्दश कला दृश्यन्ते. द्वितीयम्यां त्रयोदश, तृतीयम्यो द्वादश, यावच्चतुर्दश्यामेका. २७१द्वारे सारोद्वारे अमावास्यायामेकापि न, नतः पुनरपि शुक्लपक्षम्य प्रतिपदि पन्द्रविमानस्य एका कला दृश्यते, द्विती.विविधाः सटीके यायां दे, यावत्पादश्यां पञ्चदशापि । तदयं मास आदावन्ते च पृथुलो मध्ये तनुको वामप्यादावन्ते तपोमेदाः द्वितीयः च विपुलं मध्ये तनुकमेवं माधुरपि मिर्जा गवाति बहुलपक्षम्य प्रतिपदि चतुर्दश, द्वितीयम्या प्रयोदश, गाथा यावच्चतुर्दश्यामेकामभावाम्यायां चोपवासयति, ततः पुनरपि शुक्लपक्षस्य प्रतिपको मिक्षा गहणाति, १५०९॥६५३॥ द्वितीयम्या द्वे. यावत्पादश्यां पञ्चदशेनि । नत एपापि चन्द्राकारतया चन्द्रप्रतिमा आदावन्ते च विपु १५७० लनया मध्ये च तनुकनया बनमध्योपमितमध्यमागा वनमध्येति २६ ।।५९॥६॥ प्र. आ. साम्प्रतं सप्तसतमिकाचाश्चतस्रः प्रतिमाः प्रतिपादयति-'दिवसे' इत्यादिगाथात्रयम् , प्रथमे सप्तके दिवसे २ एका दत्तिाधा, ततः समकेन सह दत्सिर्वर्धते, यावत्सप्तमे मप्तके प्रतिदिन सप्त दत्तयो भवन्ति । इयमत्र भावना-सप्तमप्तमिकायर्या प्रतिमा सप्तममका दिनानां भवन्ति । नत्र प्रथमे सप्तके प्रतिदिवसमेकैका दत्ति गणाति, द्वितीये सप्तके प्रतिदिवस द्वे हे दत्ती, एवं तृतीये सप्तके तिस्रः २, चतुर्थे चतस्रः २, पामे पश्च २, पष्ठे षट् २, सप्तमे सात मप्तेति । एताच भोजनविषया एव दत्तय उक्ताः । एवमेतसाचा एक पानकविषया अपि प्रतिपत्तस्याः, तथा चाष्टमाङ्गवत्रम् चन्द्रप्रतिमायां-पि. नास्ति । चन्देण प्रतिमायाम-इति व्यवहारसूत्रवृत्ती ॥२ सप्तदिवस मि०॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy