________________
सारोद्धार सटीके
द्वितीयः
॥५२॥
मावास्यायामेकेन कवलेन जाता, अमावास्यायामेक एव कवलो गृपते इति भावः । तथा प्रतिपदपि
|२७१ द्वारे सिता-शुक्ला एकेन कवलेन जाता । कोऽर्थः -शुक्लप्रतिपद्यप्येक एव कवलो गृह्यते, ततो द्वितीयाया
विविधाः आरभ्य कोत्तरवृद्धथा तावन्नेयं यावत् 'पूर्णिमास्यां पञ्चदश कवला दत्तयो वा गद्यन्ते इति । तदेवमिमे
तपोमेदाः यत्रमध्य-वज्रमध्ये द्वे अपि प्रतिमे मणिते इति । एष च पञ्चाशकाविग्रन्धामिप्रायः । 'व्यवहारचूर्ण्यभिप्रायः पुनरय-'शुक्लपक्षस्य प्रतिपदि "चन्द्रविमानस्य दृश्यस्य पञ्चदशभागी
गाथा कृतस्य एका कला रश्यते चतुर्दश कला न दृश्यन्ते, द्वितीयस्यां वै कले, तृतीयस्यां तिस्रः कलाः एवं याव
१५०६. स्पश्चदश्यां परिपूर्णायां पञ्चदश कलाः । ततो बहुलपक्षस्य प्रतिपदि एकया कलया ऊनो दृश्यते, चतुर्दश कला दृश्यन्ते, द्वितीयस्यां त्रयोदश, 'तृतीयायां द्वादश, यावदमावास्यायामेकापि न दृश्यते । तदेवमयं मास प्र.आ. आतावनो मध्ये संपूर्णोऽन्ते पुनरपि परिहीनो, यवोऽप्यादावन्ते च तनुको मध्ये विपुलः । एवं साधुरपि भिक्षा गहणाति शुक्लपक्षस्य प्रतिपद्येकाम् , द्वितीयस्या द्वे, तृतीयस्यां तिम्रो यावत्पञ्चदश्यां पञ्चदश, ततो बहुलपक्षस्य प्रतिपदि पुनश्चतुर्दश, द्वितीयायां त्रयोदश यावच्चतुर्दश्यामेको अमावास्यामुपोषितः । ततश्चन्द्राकारतया चन्द्रप्रतिमा आदावन्ते च भिक्षायास्तनुत्वान्मध्ये विपुलत्वाधवमध्योपमितमध्यभागा । तथा चामुमेव यवमध्यां चन्द्रप्रतिमामधिकृत्यान्यत्रोक्तम्"एकैको वर्धयेद्भिक्षा, शुक्ले कृष्णे च दापयेत् । भुञ्जीत नामावास्यायामेव चान्द्रायणो विधिः ॥१॥" १.पूर्ण इति पवाशकप्र.वृत्तौ १ २ व्यवहारसूत्रम द्रष्टव्यम ७.१०/५.१॥ ३ सुला व्यवहारसूत्रवृत्तिः भ.१.। सू.११.२॥ ४ चन्द्रविमानसशस्य-इति व्यवहारसूत्रवृत्तौ ॥ ५ परिपूर्णाः-इनि व्यवहारसूत्रवृत्तौ ।। ७ तृतीयस्यां-सि.