________________
प्रवचनमारोतारे सटीके
हितीय
॥६५१॥
साम्प्रतं 'यवमध्यां चन्द्रप्रतिमामाह--'चटई त्यादिगाथाचतुष्कम् , चन्द्र इव कलावृद्धिहानिभ्यां या प्रतिमा सा गन्द्रप्रतिमा चन्द्रापाख्यं स५ इति । सा द्विधा-यवमध्या व चमध्या च। २७१ द्वा
यवस्येव मध्ये स्थूलम्य पर्य-तभागयोस्तु तनुकम्य मध्यं यस्याः सा यवमध्या । वचस्येवमध्ये तनुकस्य विविधाः पर्यन्तयोस्त स्थलस्य मध्यं यस्याः मा वज्रमध्या।
तपोभेदाः ... तबादौ यवमध्यां व्याख्यानयनि-यथा शुक्लपक्षे प्रतिपदः प्रारम्यानुवासरं-प्रतिदिवसमेकैकया गाथा कलया चन्द्रो वर्धते यावत्पर्वणि-पूर्णिमार्या सकलामिरपिकलाभिः संपर्णः संपद्यते । तथा तेनैव प्रकारेण १५०९प्रतिपदि एकः कवलः । उपलक्षणमेतत् , ततो मिक्षा दत्तिर्वा एकैच गृह्यते । द्वितीयायां द्वौ कवलो,
१५७० तृतीयायां त्रयः कवलाः, एवमेकैककालदया यावत्पूर्णिमायां तेषां कवलाना पश्चदशकं भवति । पञ्चदश कवला अभ्यवस्यिन्ते इत्यर्थः । कृष्ण पक्षे च यथा प्रतिदिनमेकैका कलां शशी मुश्चति तथा कवलोऽपि
४४१ मुच्यते यावदमावास्यायां 'सो' ति स कबल एको भवति । कोऽर्थः । कृष्णपक्षप्रतिपदि पञ्चदश कवला गृह्यन्ते, द्वितीयायां चतुर्दशा तृतीयायां त्रयोदश, इत्येवं यावदमावास्यायामेक एव कवल इति । एषा यवमध्या चन्द्रप्रतिमा मासमात्रप्रमाणा भणिता२८ । ____ इदानी 'पुनर्मासप्रमिता-मासप्रमाणां वजमध्यां चन्द्रप्रतिमा प्रकर्षेण वक्ष्यामि ।।५५-५८।। तामेवाह'पनरे' स्यादिगाथाद्यम, कृष्णपक्षप्रतिपदि पञ्चदश-कवला गृह्यन्ते. तत एककहान्या तावनीयते यावद१ तुला-पब्वाशकप्र.वृत्ति: १९१६ : २ तुळा-मोपपातिकसूत्रवृत्तिः सू. १२५. ३२ A | तस्वार्थसूत्रस्य सिद्धसेनीया वृत्तिः भा.२ पृ. १४ सू.१६॥ पुनर्मासप्रतिमामासप्रमाण- सि.॥
प्र.
आ.