SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ सटीके तपोभेदाः अमावास्यातपः प्राह-'नन्दी' त्यादि पर लिखित नन्दीश्वरमुरभुवन जिनार्चनान्वितं निजसामर्थ्यप्रवचनसदृशेत्र-स्वशक्त्यनुरूपेणोपवासादीनामन्यतमेन तपश्चरपणेन भवत्यमावास्यातपोऽमावास्यावासरोद्दिष्टम् , २७१द्वारे सारोद्धारे विविधाः अमावस्यादिवस इत्यर्थः । इदं च तपो दीपोत्सवामावास्यायामारभ्यते वर्षसप्तकेन च समाप्यत इति २५॥५२॥ पुण्डरीकतप आह-'सिरीत्यादि, श्रीपुण्डरीकनामके तपसि चैत्रमासस्य पूर्णिमायाः प्रारभ्य गाथा द्वितीय द्वादश पूर्णिमासीः, मतान्तरेण सप्त वर्षाणि यावदेकाशनादि तपः म्वशक्त्या कर्तव्यम् , पूजनीया घ १५०९तत्प्रतिमा-नाभेयजिनप्रथमगणधरस्य पुण्डरीकस्य प्रतिकृतिरिति । इह च चैत्रमासपूर्णिमास्यामस्य तपसः १५७० प्रारम्भे पुण्डरीककेवलोत्पत्तिरेव कारणम् । पुण्डरीकम्य हि भगवतश्चैत्रपूर्णिमायामुदपादि केवलज्ञानम् , तथा पापक्षमहि श्रीपद्मप्रभचरित्रे पुण्डरीकगणधरवक्तव्यताया: प्र. आ. " धगधाइकम्मकलुमं पकाबालिय सुक्कझाणसलिलेणं । चेत्तम्स पुनिमाए संपत्तो केवलालोय ॥१॥” इति । एवमन्यत्रापि उपयुज्य कारणं वाच्यम् २६ ॥५३॥ अक्षयनिधिमाह- 'देवे'त्यादि, देवाग्रे-सर्वज्ञप्रतिमायाः पुरतः स्थापितः कलशः प्रतिदिन || हिप्यमाणयाऽक्षतमुष्टया यावद्भिदिनेः पूर्यते तावन्ति दिनानि स्वशक्त्यनुरूपं यत्तप एकाशनान्यतरं नद् बुधा ब्रुवते अश्मयनिधिम , अभय:-सदेच परिपूर्णो निधिः-निधानं यस्मादितिकृत्वा २७ ॥५४॥ ॥६५०॥ A पनपातिकमेकलुषं प्रशाल्य शुक्लम्मानसलिलेन । चैत्रस्य पूर्णिमायां संप्राप्तः केवलालोकम ॥ Indusheshshindia
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy