SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके द्वितीय: खण्ड: ॥६५६॥ अथ गुणरत्नवत्सरं तपः प्राह- 'गुणे' स्यादिगाथाचतुष्टयम् गुणानां 'निर्जरादीनां निर्जरा विशेषाण रचनं करणं वत्सरेण सत्रिभागवर्षेण यस्मिंस्तपसि सद्गुणश्चनवत्सरम् ; अथवा गुणा एव रत्नानि यत्र स तथा गुणरत्नो वत्स यंत्र सद्गुणरत्नवत्मरं तपः, एतस्मिन् गुणरत्नवत्सरे तपश्चरणे पोडश मासा भवन्ति तत्र प्रथमे मासे एकान्त उपवासाः कर्तव्याः, तथा दिवसे निरन्तरमुस्कटुकासनेन स्थातव्यं निशायां पुनर्नित्यhaatraana - वीरासनोपविष्टेन तथा निश्चि भवितव्यमप्रावृतेन - निरावरणेनेत्यर्थः एवं द्वितीयादिष्वपि मासेकोतरा वृद्धा तावदुपवासाः कर्तव्या यावत्पोडशे मासे पोडशोपवासा भवन्ति । अयमर्थः -- प्रथमे मासे पाणकदिनान्तरित एकैक उपवासः कर्तव्यः, द्वितीये मासे द्वौ द्वावृपवासौ तृतीये मासे त्रयस्त्रय उपवासाः चतुर्थे चत्वारो यावत् षोडशे मासे षोडश षोडश उपवासा भवन्ति । अत्र च त्रयोदश मासाः सप्तदश दिनाधिकास्तपः कालः त्रिसप्ततिथ दिनानि पारणककालः । एवं चायम् 1 'परमवीचवीस वेव चवीस पद्मबीसा य। चउवीस एक्कवीसा चउवीसा सत्तावीसा य ॥ १ ॥ तीमा तेतीसादिय पडवीस छवीम मवीसा य। तीसा बत्तीसावि य सोलसमासेस तवदिवसा || २ || पारस दस छप्पच चउर पञ्चसु य तिथि तिमिति । पञ्चसु दो दो य तहा सोलसमासेसु पारणमा ॥३॥' tears arseniतपसो यावन्ति दिनानि न पूर्यन्ते तावन्त्यग्रेतनमासादाकृष्य पूरणीयानि afaarfararatमासे क्षेप्तव्यानि तथा यत्प्रथमेत्यादिगाथायामुत्कटुकासनाद्यनुष्ठानं पूर्वमुक्तं तत्सम १ निर्जरादी (मेला) नां-मु. ॥ २ षोडशमासे-सु. ॥ २७१ द्वा विविधाः तपोमेदा गाथा १५०९ १५७० प्र. आ. ४४२ ।।६५६
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy