________________
प्रवचन
सारोद्वारे
सटीके
द्वितीय:
खण्ड:
।।६४५।।
चत्वारः, पञ्चेति पञ्चमी । द्वौ त्रयश्वत्वारः, पह षट्, एक पी।, षट्, सप्त, एको द्वौ, त्रयश्चत्वार इति सप्तमी "स्थापना-इकोनपञ्चाशत्पारणकानि, पणवत्यधिकं शतं चतुर्थानाम् - उपवासाना मित्यर्थः । एवं चास्मिन्महाभद्रे तपसि द्वे शते पञ्चचत्वारिंशदुत्तरे दिनानां भवत इति १२|| ३२-३४|| साम्प्रतं 'भद्रोत्तरं तपः प्राह - 'भद्दो' इत्यादि गाथाद्वयम् प्रतिमा नाम प्रतिज्ञाविशेषः । ततो द्रोत्तरप्रतिमायां-मद्रोत्तरतपसि पश्च षट्, सप्ताष्टौ नवेन्याद्या लता । सप्ताष्टौ नव, पञ्च षडिति द्वितीया । नव पञ्च षट् सप्ताष्टाविति तृतीया । पट्, सप्ताष्टौ नव, पञ्चेति चतुर्थी । अष्टौ नत्र, पच, पटू, सप्तेति पञ्चमी । इह पञ्चसप्तत्युत्तरं शतममक्तार्थानाम् उपवासानाम्, पश्चविंशतिस्तु पारणकानाम् एवं च मद्रोत्तरतपसि aagi दिनानां भवति । स्थापना चेयम् १३ || ३५-३६॥
५ ६ ७ ५९ १७ | ८१९ s/v ६
१६ ७ ८/१ ८६५१६
ی
१ स्थापना - मु. नास्ति ।। २ स्थापना चेयम् - मु. ॥ ३ तुला- भौपपातिकसूत्रवृत्तिः प सूत्रस्य सिद्धसेनीयावृत्ति: मा. २ प. २०५ । अन्तकरशाङ्गसूत्रम वर्ग ८ सू. २४ प ३० ४ तुला औपपातिकसूत्रवृत्ति प. ३२ । अन्तकृदशासूत्रवृत्ती- “बाचनान्तरे प्रतिमात्रयस्य
Cena
साम्प्रतं सर्वतोभद्रतपः प्राह - 'पडिमे' त्यादि गाथाचतुष्कम्, प्रतिमाया 'सर्वतोभद्रायां सर्वतोमद्रतपसीत्यर्थः पश्च, पटू, सप्त, अष्टौ, नव, दश, एकादश उपवासा इति प्रथमा लता । अष्टौ नव दश एकादश पञ्च पद्, सप्तेति द्वितीया । एकादश पञ्च षट्, सप्ताष्टौ नत्र, दशेति तृतीया । सप्त, अष्टौं नत्र, दश. एकादश पञ्च षडिति चतुर्थी । दश, एकादश, पञ्च, पट्, सप्त, अष्ट नवेति
३९ B द्रष्टव्या तः ॥ लक्षणगाथा उपल
| २७१ द्वारे विविधाः तपोमेदाः
गाथा
१५०९
७०
प्र. आ. ४३९
१६४५॥