________________
प्रवचन
सारोद्वारे
सटीके
द्वितीयः
#792:
॥६४६॥
६ ७ ८९ १० ११
८६१००१५ ६ ७
११५६ ७ ८ ९ १०
८११५६
१०११ ५ ६ ७ ८ ९
७ ६ १०/११/५
पञ्चमी । पद्, सप्त, अष्टौ नत्र, दश, एकादश, पञ्चेति षष्ठी । नव, दश, एकादश पञ्च षट्, सप्त, अष्टाविति सप्तमी । स्थापना चेयम् ।
farai
अत्र च सर्व सङ्ख्या त्रीणि शतानि द्विनवत्युत्तराणि उपवासानां भवन्ति । एकोनपञ्चाशच्चपारणकानां उमयमीलने चत्वारि शतान्येकचत्वारिंशदधिकानि तीत । तदेवमेतानी भद्रादीनि भद्र- महाभद्र-भद्रोत्तर- सर्वतोभद्ररूपाणि चत्वारि तपांसि मणितानि । ग्रंथान्तरे पुनरमून्यन्यथाऽपि दृश्यन्ते । एतेष्वपि चतुर्षु तपस्सु प्राग्यत्पारणकभेदतः प्रत्येकं चातुर्विषयं च द्रष्टव्यम्, fernet a ferreमानेतव्येति १४ ।। ३७-४० ॥
२७१ द्वारे विविधाः तपोमेदाः
गाथा
१५०९
१५७०
प्र.आ.
४३९
१६७८
अथ सम्पत्तितपः प्राह- 'पडिवे' त्यादि प्रतिपदेकैव द्विकं द्वितीययोः, एवं यावत्यदश अमावास्याः क्षमणै:- उपवासैर्यत्र भवन्ति । अयमर्थः- एका प्रतिषद् द्वे द्वितीये तिस्रस्तृतीयाः, are एवं यावत्पञ्चदश पञ्चदश्यः कृतो वासा यत्र भवन्ति तत्तपः सर्वसंपत्तिः 'सूचकत्वात्सूत्रस्य ' भ्यन्ते, यथा-आई दो चउत्थं आई मदोत्तराए वारसमं । पारसमं सोतसमं बीसतिमं चेव चरिमाई । ........... अथ द्वितीयपरिचनार्थमाह-पढमं इयं तो जाब चरिमयं ऊणमाई उ पूरे पंच य परिवाडीको खुङ्गमिदुत्तराए ॥ ६४६ ॥ ... अथ महासती माया द्वितीयपक्तिरचनार्थमाह-पढमं तु चत्थं जाव परिमयं ऊणमाइ पूरे | सत्तय परिवाडीओ महालये सम्बभोभद्दे ॥ [प्र.३० Bतः ] ॥
1111
१ च-सि नास्ति ॥ २ तुला-पञ्चाशकप्र. १६३८ ॥