SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके द्वितीयः #792: ॥६४६॥ ६ ७ ८९ १० ११ ८६१००१५ ६ ७ ११५६ ७ ८ ९ १० ८११५६ १०११ ५ ६ ७ ८ ९ ७ ६ १०/११/५ पञ्चमी । पद्, सप्त, अष्टौ नत्र, दश, एकादश, पञ्चेति षष्ठी । नव, दश, एकादश पञ्च षट्, सप्त, अष्टाविति सप्तमी । स्थापना चेयम् । farai अत्र च सर्व सङ्ख्या त्रीणि शतानि द्विनवत्युत्तराणि उपवासानां भवन्ति । एकोनपञ्चाशच्चपारणकानां उमयमीलने चत्वारि शतान्येकचत्वारिंशदधिकानि तीत । तदेवमेतानी भद्रादीनि भद्र- महाभद्र-भद्रोत्तर- सर्वतोभद्ररूपाणि चत्वारि तपांसि मणितानि । ग्रंथान्तरे पुनरमून्यन्यथाऽपि दृश्यन्ते । एतेष्वपि चतुर्षु तपस्सु प्राग्यत्पारणकभेदतः प्रत्येकं चातुर्विषयं च द्रष्टव्यम्, fernet a ferreमानेतव्येति १४ ।। ३७-४० ॥ २७१ द्वारे विविधाः तपोमेदाः गाथा १५०९ १५७० प्र.आ. ४३९ १६७८ अथ सम्पत्तितपः प्राह- 'पडिवे' त्यादि प्रतिपदेकैव द्विकं द्वितीययोः, एवं यावत्यदश अमावास्याः क्षमणै:- उपवासैर्यत्र भवन्ति । अयमर्थः- एका प्रतिषद् द्वे द्वितीये तिस्रस्तृतीयाः, are एवं यावत्पञ्चदश पञ्चदश्यः कृतो वासा यत्र भवन्ति तत्तपः सर्वसंपत्तिः 'सूचकत्वात्सूत्रस्य ' भ्यन्ते, यथा-आई दो चउत्थं आई मदोत्तराए वारसमं । पारसमं सोतसमं बीसतिमं चेव चरिमाई । ........... अथ द्वितीयपरिचनार्थमाह-पढमं इयं तो जाब चरिमयं ऊणमाई उ पूरे पंच य परिवाडीको खुङ्गमिदुत्तराए ॥ ६४६ ॥ ... अथ महासती माया द्वितीयपक्तिरचनार्थमाह-पढमं तु चत्थं जाव परिमयं ऊणमाइ पूरे | सत्तय परिवाडीओ महालये सम्बभोभद्दे ॥ [प्र.३० Bतः ] ॥ 1111 १ च-सि नास्ति ॥ २ तुला-पञ्चाशकप्र. १६३८ ॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy