SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके द्वितीयः ण्ड : ॥६४४।। ५ १ २ ३ ४ इति । तथा प्रथमतपसि लघुसिंहनिष्क्रीडिते यः सर्वरसाहारादिकः पारणकविधिरुक्तः स तपःपञ्चकेऽपि लघुबहसिंहनिष्क्रीडित-मुक्तावली - रत्नावली- कनकावली लक्षणे कर्तव्यः । एतच्च सर्व यथायथं मात्रितमेवेति १० ॥ २८-६ ॥ अथ भरतपः - प्राह- मद्दे' त्यादि गाथाद्वयम् भद्रादिषु भद्र- महामद्र-मद्रोत्तर- सर्व - १/२ ३२४/२] तोभद्रेषु तपस्सु मध्ये पूर्व भद्रतपः प्रतिपादयामि । तद्यथा-आदौ भवेदेक उपवासः, ततो द्वौ, ३ ४ ५ १ २ ततस्त्रयः, ततश्चत्वारः, ततः पञ्चइत्येका लता, एवं त्रयचत्वारः पञ्च एको द्वौ इति द्वितीया, पञ्चएको द्वौ वार इति तृतीया, द्वौ श्रयश्वत्वारः पश्च एक इति चतुर्थी, चत्वारः पश्च एको द्वौ त्रय इति पञ्चमी । इह पञ्चभिर्लताभिः पञ्चसप्ततिरुपवासाः, पञ्चविंशतिश्च पारणकानि, २ ३ ४ ५ १ * उभयमीलनेन च शतमेकं दिनानामिति ११ । ३०-३१ ॥ स्थापना चेयम् । २ | ३ | ४ | ५ | ६ | ७ महाभद्रं तपः प्राह-- ' पणामी त्यादि गाथात्रयम्, प्रकर्षेण भणामि प्रतिपादयामि महाभद्रनामकं तपः, तद्यथा- पूर्वमेक उपवासः, ततो द्वौ त्रयचत्वारः, पञ्च षट्, सप्तेत्येका लता । चत्वारः, पञ्च, षटू, सप्त, एको द्वौ, श्रय इति द्वितीया । सप्त, एको, द्वौ त्रयश्चत्वारः, पश्च षडिति तृतीया । श्रयश्चत्वारः, पश्च षट्, सप्तएको द्वाविति चतुर्थी । षट्, सप्तैको द्वौ, ४ ६५ ९ २ ३ ५।६।७।१ त्रय ७ १ २ ३ | ४ | ५ | ६ 3 ४ ५ १६७ ६ ७ १ ‍ D ३ ४ ५ २ / ३ ४ ५६ | ७ १५ | ६३७ ११२ १३ | ४ | १०-सि ॥ २ मद्रवपः प्राह-भद्रतप स्थापना- सि. || तुला - औपपातिकवृत्तिः सू. १५ प. ३० तत्र तु सर्वतोभद्रा मुद्रा इत्यभिधानम् | तत्त्वार्थसूत्रस्य सिद्धसेनीयावृत्तिः सु. ९२६, मा. २प. २०४, अत्रापि सर्वतोभद्रं क्षक्षकम् इत्य भिधानम् ॥ ३ यमीलने मु. ॥ ४ तुला अन्तकदशासूत्रम ८।६।२३ प. ३० 4 तत्र महासर्वतोभद्रा नृत्यभिधानम् ।। २७१ द्वारे विविधाः तपोमेदाः गाथा १५०१ १५७० प्र. आ. ४३८ १६४४॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy