SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ विविधाः तपोभेदाः | गाथा १५०९. ॥१५७० प्र. आ. रत्नावली सिद्धा भवति । अस्मिश्च रत्नावलीतपसि काहलिकायास्तपादिनानि १२, दाडिमपुष्पयोः प्रवचन- षोडशभिरष्टमैदिनानि ४८, सरिकायुगले द्वाभ्यां षोडशसंकलनाभ्यां दिनानि २७२, पदके चतुस्विशतासारोदारे ऽष्टमैर्दिनानि १०२ । सबैकत्वे चत्वारि शतानि चतुस्त्रिंशदुत्तराणि, अष्टाशीतिश्च पारणकदिनानि, उभयसटोके मीलने पञ्च शतानि द्वाविंशत्युत्तराणि, 'पिण्डितास्तु वर्षमेकम् , मासाः पञ्च, दिनानि च द्वादश । इदमपि द्वितीयः च तपः पूर्ववञ्चतसृभिः परिपाटीभिः समय॑ते, ततश्चतुर्भिगुणने वर्षाणि पश्च, मासा नव, अष्टादश च दिनानीति ९ ॥२५-७॥ कनकावलीनः प्राह 'त्यो स्पादि बापापम् , कनकमयमणिकनिष्पनो भूषणविशेषः कनकावली, तदाकार स्थापनया यत्तपस्तत्कनकावलीत्युच्यते । एतच्च कनकावलीतपो रत्नावलीतपः क्रमेणैव क्रियते । नवरं केवलं दाडिमपुष्पयोः पदके च त्रिकपदे--त्रिकाणां स्थाने उपवासद्वयसूचका द्विकाः कर्तव्याः । शेषं पुनः सर्वमपि तथैवेति । अस्मिश्च तपसि काहलिकयोस्तपोदिनानि द्वादश दाडिमपुष्पयो त्रिंशत् सरिकायुगले दे शते द्वासप्तत्युत्तरे पदके चाष्टषष्टिः । सर्वसङ्ख्यया त्रीणि शतानि चतुरशीत्यघिकानि । अष्टाशीतिश्च पारणकदिवसाः । तत्प्रक्षेपाञ्चत्वारि दिनशतानि द्वासप्तत्युत्तराणि । सर्वाग्रपिण्डस्तु वर्षमेकम् प्रयो मासा, द्वाविंशतिर्दिवसाः । अत्रापि पूर्ववच्चतुर्मिगुणने वर्षाणि पश्च, मासौ छौ, दिनानि चाटाविंशतिरिति । . 'अन्तकृदशादिषु तु कनकावल्या पदके दाडिमदये च द्विकस्थाने त्रिका उक्ताः, रत्नावल्यां च द्विका | पिण्डस्तु मिः ॥ ३ मुला-भोपपातिकति प, २९ B: ३ द्रवरूयम् मन्तकदशासूत्रम् ८/२०१७ प. २० A M ॥६४३॥ नो
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy