________________
।
नगगगगगगणगणगा
का
प्रवचनसारोछारे सटीके
। ३.३ | ३|श
शशशशशश |३३३३३ ३३३३३॥
२७१ विविधा तपोमेद गाथा १५०९ १५७०
द्वितीयः
__lmorr
.... लगाना
Becambahatechinamusamasummalnew
प्र. आ. ४३७
इदमत्र तात्पर्य-रत्नावलीतपसि प्रथममेकमुपवासं करोति ततो द्वौ ततस्त्रीन् इत्येका काइलिका, अतरा च सर्वत्र पारणकं वाच्यम् । ततोऽयावष्टमानि-उपवासत्रिकात्मकानि करोति । एतः किल काहलि. काया अधस्तादाडिमपुष्पं निष्पद्यते, ततश्चैकमुपवासं करोति, ततोऽपि द्वौ, ततस्त्रीन् , ततोऽपि चतुर इत्येवं पञ्च, षट् , सप्ता- ऽष्टौ, नव, दशैकादश, द्वादश, त्रयोदश, चतुर्दश, पञ्चदश, षोडशोपवासान् करोति । एषा हि दाडिमपुष्पम्याधस्तादेका सरिका, ततश्चतुर्विंशदष्टमानि करोति । एतैः किल पदकं संपद्यते । ततः पोडशोपवासान् करोति, ततः पञ्चदश, ततश्चतुर्दश इत्येवमेकैकहान्या तावन्नेयं यावदेक उपवासः । एषा द्वितीया सरिका भवति । ततश्चाष्टावष्टमानि करोति । एतैरपि द्वितीयं दाडिमपुष्पं निष्पद्यते, ततस्त्रीनुपवासान् करोति, ततो द्रौ, तत एकमुपवासं करोति, एतद्धितीया काहलिका निष्पद्यते । एवं सति परिपूर्णा
६४२॥
..
...
M
ahadashaindainvest