SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ । नगगगगगगणगणगा का प्रवचनसारोछारे सटीके । ३.३ | ३|श शशशशशश |३३३३३ ३३३३३॥ २७१ विविधा तपोमेद गाथा १५०९ १५७० द्वितीयः __lmorr .... लगाना Becambahatechinamusamasummalnew प्र. आ. ४३७ इदमत्र तात्पर्य-रत्नावलीतपसि प्रथममेकमुपवासं करोति ततो द्वौ ततस्त्रीन् इत्येका काइलिका, अतरा च सर्वत्र पारणकं वाच्यम् । ततोऽयावष्टमानि-उपवासत्रिकात्मकानि करोति । एतः किल काहलि. काया अधस्तादाडिमपुष्पं निष्पद्यते, ततश्चैकमुपवासं करोति, ततोऽपि द्वौ, ततस्त्रीन् , ततोऽपि चतुर इत्येवं पञ्च, षट् , सप्ता- ऽष्टौ, नव, दशैकादश, द्वादश, त्रयोदश, चतुर्दश, पञ्चदश, षोडशोपवासान् करोति । एषा हि दाडिमपुष्पम्याधस्तादेका सरिका, ततश्चतुर्विंशदष्टमानि करोति । एतैः किल पदकं संपद्यते । ततः पोडशोपवासान् करोति, ततः पञ्चदश, ततश्चतुर्दश इत्येवमेकैकहान्या तावन्नेयं यावदेक उपवासः । एषा द्वितीया सरिका भवति । ततश्चाष्टावष्टमानि करोति । एतैरपि द्वितीयं दाडिमपुष्पं निष्पद्यते, ततस्त्रीनुपवासान् करोति, ततो द्रौ, तत एकमुपवासं करोति, एतद्धितीया काहलिका निष्पद्यते । एवं सति परिपूर्णा ६४२॥ .. ... M ahadashaindainvest
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy