SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोदारे सटीके द्वितीयः अयमर्थ:--प्रथममेक उपवासः, ततो द्वी, तत एकः, ततस्त्रयः, ततो द्वौ, ततश्चत्वारः, ततस्त्रयः, ततः पञ्च, ततश्चत्वारः, ततः षट् , ततः पञ्च, ततः सप्त, ततः पट् , ततोऽष्टी, ततः सप्त, ततो नव, ततोऽष्टी, ततो दश, ततो नव, तत एकादश, ततो दश, ततो द्वादशः तत एकादश, ततखयोदश, ततो द्वादश, विविधाः ततश्चतुर्दश, ततस्त्रयोदश, ततः पञ्चदश, ततश्चतुर्दश, ततः पोडश, ततः पश्चदशोपवासा इति । एवं | तपोभेदा प्रत्यागत्याऽपि षोडशोपवासाः ततश्चतुर्दशेत्यादि तावदवनेयं यावत्पर्यंत एक उपवास इति ॥१६-२०॥ गाथा ___अथोक्तशेष दिनसर्वसङ्ख्या चाह-'एए' इत्यादि गाथाद्वयम् , अस्मिन्महासिंहनिष्क्रीडिते तीव्र-अतिदुश्चरे तपश्चरणे एते-पूर्वोक्तपङ्क्तिद्वितयोदिता अभक्तार्था-उपवासा भवन्ति । ते च सर्वसङ्ख्यया १५७. चत्वारि शतानि सप्तनवत्युत्तराणि । तथाहि-अत्र द्वे षोडशसङ्कलने १३६-१३६ 'एकपञ्चदशसङ्कलनेन प्र. आ. १२०, एकैव चतुर्दशसङ्कलनेति १०५ । तथा एकपष्टिः पारणकानि भवन्ति । ततः सर्वैकत्वे वर्षमेकं षण्मासा अष्टादश च दिनानीत्येषा परिपाटी । एतदपि च तपः पूर्ववत्पारणकभेदेन चतसृमिः ४३६ परिपाटीभिः परिसमाप्यते । ततोऽस्य राशेश्चतुर्भिगुणने वर्षाणि षट् , मासो द्वौ, दिनानि च द्वादश भवन्तीति ७॥२१-२२॥ मुक्तावलीतपः प्राह-'एको' इत्यादि गाथाद्वयम् , मुक्तावली-मौक्तिकहारस्तदाकारस्थापनया १एका पश्चदशमलनेना) १२० एकव चतुर्वशमलने (मा) मु.। पञ्चदशसफूलना १२० चतुर्दशसकूलना १०५-इति मन्त- 13 करशाङ्गवृत्तौ प. २८B॥२ अन्तकृदशासूत्रवृत्तौतु-"मुक्तापक्षी सुझानेव, नवरं तस्यां चतुर्थ ततः षष्ठादीनि पतुर्णि अत्तमपर्यन्तानि चतुर्थभक्तान्तरितानि ततश्चतुर्थ व रोहि एवं चेयं तपसि इयत्प्रमाणा भवति-पोसशसहननादिना ।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy