________________
सारोद्धारे।
२७१द्वारे | विविधाः तपोमेदाः गाथा१५०९१५७०
तथाहि-द्वे नवसङ्कलने तत एका ४५, पुनः ४५, अष्टसङ्कलना चैका ३६, सप्तसङ्कलनाप्येकैव २८, प्रवचन
सर्वमीलने च यथोक्ता सङ्ख्या भवति १५४ । तथा पारणकानि त्रयस्त्रिंशत् । तदेवं सर्वदिनसङ्ख्या १८७।
ते च षण्मामाः सप्तदिनाधिका भवन्ति । 'एतच्च तपः परिपाटीचतुष्टयेन क्रियते । तत एतेषु चतुर्गुणिसटीके
। तेषु द्वे वर्षे अष्टाविंशतिदिनाधिके भवतः ॥१७॥ द्वितीयः
अथ परिपाटीचतुष्टयेऽपि प्रत्येकं पारणस्वरूपं निरूपयति-'विगई' त्यादि, प्रथमपरिपाट्यां पारण
केषु विकृतयो भवन्ति । सर्वरसोपेतं पारणकमिति भावः । द्वितीयपरिपाट्यां निर्विकृतिक विकृतिविरहः, ॥६३८॥ तृतीयपरिपाट्यामलेपकारि-वल्लचणकादि । चतुपरिपाट्या माचाम्ल परिमितमेश्यमिति । एवमस्य तपसः
पारणकमेदेन चतस्रः परिपाट्यो विधेयाः ६ ॥१८॥
महासिंहनिष्क्रीडितं तप आह--'इगे' त्यादि गाथाद्वयम् , "इह एकादयः पोड शान्ताः पोडशादयश्चैकान्ताः स्थाप्यन्ते । ततश्च द्वयादीनां षोडशान्तानामने प्रत्येकमेकादयः पञ्चदशान्ताः, षोडशादिषु त्वेकान्तेषु पञ्चदशादीनां द्वथन्तानामादौ प्रत्येकं चतुर्दशादयः एकान्ताः स्थाप्यन्ते । "स्थापना चेयम् , MINIMIM | MIT 1 FIX} 9 ||119111AMISHRIMAIMIMINS
__ महासिंहनिष्क्रीडितं तपः MINMMImmisin1-911121181512
1 38 ... १सत-सि.-२ विकृतिकविह:-सि.७३ तुला-अन्तकृशाङ्गवृत्तिः ५.२८ B ||
४ तुला-भोपपातिकवृतिः सू. १५ । प. ३० ॥
४३६
.
॥६३८॥