________________
प्रवचन
सारोद्धारे
सटीके
द्वितीय: खण्डः
॥६३७॥
पतसिंह कोडितमिति । सिंहो हि गच्छन् गत्वाऽतिक्रान्तं देशमवलोकयति एवं यत्र तपस्यतिक्रान्ततपोविशेषं 'पुनरासेव्यातनं तं प्रकरोति तत् सिंहनिष्क्रीडितमिति । एतस्य चैवं रचना एकादयो नवान्ताः क्रमेण स्थापयन्ते, पुनरपि प्रत्यागत्या नवादय एकान्ता:, ततच द्वयादीनां नवान्तानामग्रे प्रत्येकमेकादयोऽष्टान्ताः स्थाप्यन्ते । ततो नवाद्येकान्तप्रत्यागतपङ्क्तावष्टादीनां द्वयन्तानामादौ सप्तादय एकान्ताः स्थाप्यन्ते इति । स्थापना चेयम्
अयमर्थ:- प्रथममेक उपवासः क्रियते, ततः पारणकम् एवमन्तरा सर्वत्र पारणकं ज्ञेयम्, aat द्वौ तत एकः, ततस्त्रय उपवासाः, ततो द्वौ ततचत्वारः, ततस्त्रयः, ततः पञ्च ततचत्वारः, ततः षट्, ततः पञ्च ततः सप्त, ततः षट् ततोऽष्टौ ततः सप्त ततो नव, aaise, ततो नव, ततः सप्त, नतोऽष्टौ ततः पट्, ततः सप्त ततः पञ्च, ततः षटू तत्वारः, ततः पञ्च ततस्त्रयः, ततञ्चत्वारः, ततो द्वौ ततस्त्रयः, तत एकः, ततो द्वौ तत एक इति । एते लघुसिंहनिष्क्रीडिते तपस्युपवासाः ॥ १५-१६ ॥
२ 11
ड २२
7337
४ ४ १
t
५
153 " .
E ७
.
2
७
'७ 鄉
T
अथोपवासदिवसान पारणकदिनानां च सङ्ख्यामाह - 'च' इत्यादि, लघुसिंहनिष्क्रीडिते तपसि क्षमणदिनानां - उपवासदिवसानां शतमेकं चतुष्पञ्चाशदधिकम् ।
१ पुनः पुनरासेव्यां इति अन्तद्दशाङ्गवृत्तिः पासू. १९५.२८ ॥
२ प्रत्यागत्य प्रतिमन्तशात २१६ प २८ ॥ ३ अन्तकृद्दशाङ्गवृती स्थापना चेयम् ११२११३/२४३५४६२५२७६८७१६८६१९६३७८२६७१५२६|४|५|३२|४||३|१२|१| [ ५.२८ ] ।।
२७१ द्वारे विविधाः तपोमेदाः
गाथा
१५०९
१५७०
प्र. आ.
४३६
॥६३७॥