________________
प्रवचनसारोद्धार
1 २७१वारे विविधाः
तपोभेदाः
द्वितीयः खण्ड:
१५७०
भवति । तत्रापि चारित्रिणां पूजा करणीयेति ॥११॥
कषायविजयतपः प्राह-'एक्के' त्यादि, एकाशनकम् , निर्विकृतिकम् , आचाम्लम् अभक्ताघेश्व-उपवासः, इत्येका लता । प्रतिकषायं चैकैका लता क्रियते 'तत्कषायविजयं तपश्चरणम् कपायाणाक्रोध-मान-माया-लोभलमणानां चतुर्णा विशेषेण जया-अभिभवनं यस्मादितिकृत्वा । अम्मिश्च तपसि चतस्रो लताः, षोडश दिवसानि ॥१२॥
अष्टकर्मसूदनं तपः प्राह-'स्वमण' मित्यादिगाथाद्वयम् , क्षमणम्-उपवासः १, एकाशनम् २, एकसिक्थकम ३, एकस्थानकम् ४, एका दत्तिः ५, निर्विकृतिकम् ६, आचाम्लम् ७, अष्टकवलं च ८ एषा एका लता । एकैकं च कर्माश्रित्यैवंरूपा एकैका लता क्रियते । ततोऽष्टाभिलतामिदिवसाना चतुःपष्टिर्भणिता जिनेन्द्ररष्टकर्मसदनतपसि । अक्षना कर्मणा - इनाणादीन दून-विनाशनं यस्मात्तदष्टकर्मसूदनं तपः । एतत्समाप्तौ च जिनपतीनां स्नपनविलेपनपूजनपरिधापनिकादि विधेयम् , पुरतो 'विशिष्टचलिमध्ये कनकमयी कर्मतरुदारिका कुठारिका च ढोकनीया ॥१३-१४॥
"लघुसिंहनिष्क्रीडितं तपः प्रतिपादयितुमाह-'हगे' त्यादिगाथाद्वयम् , 'अनन्तरवक्ष्यमाणमहासिंहनिष्क्रीडितापेक्षया लघु--इस्वं सिंहस्य निष्क्रीडितं--गमनमित्यर्थः, सिंहनिष्क्रीडितं तदिव यत्त
१ पतरक० सि. ॥ २ कर्माप्रित्यर्ष स्वरू. सि. ॥ ३ विशिष्टषतिमध्ये सि. R॥ .. तुला-माताधर्मकथासूत्रम् मण्ययन सू.६४॥ तुला- मन्तकरशाशक्तिः ८।२।१९५.२%A1 बावाधर्मकवानचिः प. १२४ A औपपातिकसूत्रवृतिसू१५.३%AL.......
प्र. प्रा.
MIRRONMAMWAREAMIRMISARKOUMIRAINISPIRNति Montestlemesidesosanileakitainamerika