SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके द्वितीयः यः ॥६३५॥ 2 पश्चभिताभिः पञ्चविंशत्या दिवसैरिन्द्रियजयाख्यस्तपोविशेषो भवति । इन्द्रियार्णा स्पर्शनादीनां पचानामपि 'जयो- दमनं यस्मादसाविन्द्रियजयः । इन्द्रियजय हेतुत्वाद्वा इन्द्रियजयः । यद्यपि सर्वाण्यपि तर्पासीन्द्रियजये प्रभविष्णूनि तथापीन्द्रियजयमालम्ब्य क्रियमाणत्वादस्यैव तपसस्तद्धेतुत्वं पूर्वसूरिभिरभिदिनम् एवमुत्तरत्रापि वाच्यम् ॥ योगशुद्धितपः प्राह--- -- 'निव्विगइये' त्यादि, निर्विक्रतिकम् 'आचामाम्लम् उपवासश्व इत्येका लता । एकैकं च योगमाश्रित्यैवंविधा एकैका लता क्रियते । ततस्तिसृभिर्लताभिर्योगशुद्धिनामक दिननत्रकप्रमाणमेतत्तपो भणितं पूर्वर्षिभिः । सूत्रे च पुंस्त्वं प्राकृतत्वात् । योगानां मनोवाक्कायव्यापाराणां शुद्धिः - अनवद्यता यस्मात्तरुपो योगशुद्धिः ॥१०॥ , ज्ञान-दर्शन- चारित्रतपांसि प्राह- 'नाणंमी' स्यादि, ज्ञाने - ज्ञानशुद्धिनिमित्तम् दर्शने-दर्शनशुद्धिनिमित्तम्, चरणे चारित्रशुद्धिनिमित्तम् तत्पूजापूर्व-ज्ञानादिपूजापुरस्सरं तनामके - ज्ञानादिनामके तपसि प्रत्येकं त्रयस्त्रय उपवास भवन्ति । इतं भवति- 'ज्ञानशुद्धिहेतोखिभिरुपवासैः कृतैर्ज्ञानतप भवति, तत्र च यथाशक्ति ज्ञानस्य-सिद्धान्तादेः पुस्तकन्यस्तस्य सुप्रशस्त परिधापनिकादिकरणं ज्ञानवत पुरुषाणामेण खानपानप्रदानादिरूपा पूजा कर्तव्या । एवं त्रिभिरुपवा दर्शनतपो भवति । नवरं तत्र दर्शनप्रभावका सम्मत्यादिग्रन्थानां सद्गुरूणां च पूजा विधेया। तथा त्रिभिरुपवासैश्चारित्रतयो १ दमो सि. ।। २ भाषाले सि. पाशकप्रकरणं तुलनीयम् [१२/१८] | ३ ज्ञानस्य सिद्धि हेतो०-० ॥ सि. नास्ति || ४ २७१ द्वारे विविधा: तपोभेदाः गाथा १४७५ ११. प्र. आ. ४३५ ॥६३५।।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy